SearchBrowseAboutContactDonate
Page Preview
Page 1080
Loading...
Download File
Download File
Page Text
________________ ध्यारोप्यते । कुन उपचारः यथा शरीरंबुद्दलद्रव्य म्रचयात्मकंत या धम्मी दिव्वपि प्रदेशाचयापे क्षया इव काया इतिभ्न जीवाश्वते का याश्वभ्प्रजीव काया विशेषणं विशेष्येोति वतिः ननु चनी लोत्पलादिषुः व्यभिचारेसति विशेषला विशेय्य योर्योग्यः ॥ इहा यि व्यभिचारो स्ति। प्रजीवश दः काये का लेपि वर्तते कायोंपि जीवे किमर्थः काय शब्दः प्रदेश वहुत्वज्ञापनार्थः धम्मीदीनां प्रदेशावह व इति ॥ नन चश्म संख्ये या प्रदेशाधम्र्म्माधर्मैक जीवानामित्यनेन प्रदेश वहलं ज्ञापितं सत्यं परं किंतु अस्मिन् विधौ सतितदवधारणां विज्ञायते असंख्येयाः प्रदेशान संख्येयानाय्यंनं ताः। इति कालप्रदेशऽचयाः भावज्ञाय नार्थ चरह का यह कालो वक्ष्यते ॥ नस्यप्रदेश प्रचयश निषेधार्थ रहका यग्नहां यथा गोः प्रदेशमा चत्वात् द्विनी याद यो स्य प्रदेशानसं नित्य प्रदेशोयः तथा कालपरमारप्येक प्रदेश त्वादश देश इति तेषां धम्मीदीनां मजीवर नि सामान्यसंज्ञाजीव लक्षणाभावमुख्येन अरनाधम काशपुद्दलाइ तिविशेष संज्ञा सामयिकी चाह सर्व द्रव्य पर्या येषु केवलस्येत्येवमादिषुद्व्यारयुक्तानिका नितानीत्युच्यं ते ॥६॥ दुन्या ॥ यथा यथायोग्यंस्तय श्रीयैते गम्यते प्राप्यते यथाखंयथायथंयथात्मीपपर्यायै यी निड्वं तिचातानीतिया इव्य योगा इव्यमिति चेत्रो भयासिद्धेः यथा दंड दं डिनो ये गोभवनि २थक सियोर्नचतथाद्रव्यद्रव्यले
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy