SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ दियोगाभावः इति चेत्॥ न वायुस्तावद्धूपादिमानस्यर्शवन्नात्॥घटादिवत् चक्षुरादिक सूना ह्य स्वाभावात्॥ रूपाद्यभावइति चेत्नपरमाण्वादिखतिप्रसंगः स्यात् प्रायोगंधवत्यः स्पर्शादिमत्वा तुष्ट थिवीवत्ते जो पिरसगंधवद्रूपवत्वात् तद्वदेवात्मनो मिद्दिविधंदूव्य मनोभावमनश्येतित्तत्रभा बमनोज्ञानंतस्प जीवगुणत्वात्मात्मन्यंतर्भावः द्व्यमनस्वरूपादियोगात् पुद्गलद्व्य विकारः रूपादिमन्मनः ज्ञानोपयोग कारणत्वात् चक्षुरिंद्वियवत् ननु प्रमूर्तेपि शब्दे ज्ञानोपयोगकाशा वदर्शनात व्यभिचारी हे तुरिति चेत्। ननस्यापिपौद् लिकत्वात्मूर्तिमत्वोपपतेः ननुयया सर्वेषा परमाणुंनां रूपादिमत् कार्यत्वदर्शनात रूपादिमत्वंनत्तथा वायुमनसो रूपादिमत्कार्य दृश्यते तिचेत्तननुतेषामपित्तदपयत्तेः सर्वेयां परमाणूनां सर्वरूपादिमत्कार्यत्वप्राप्तियोग्यत्ताभ्युपगमात् नच केचि सार्थिवादिजातिविशेषयुक्ताः परमाणवः संनि। जाति संकरेणारं भदर्शनान् दिशोप्पाका शतभीवः प्रादित्यादयाद्यपेक्षया प्रकाश प्रदेशपंक्तियुक्त र इमितिव्यवहारोयमतेः उक्तानां । इव्याणां विशेशाप्रतिपत्यर्थमाह ॥२॥ नित्यावस्थितान्यरूपाणि ॥ नित्यं ध्रुव मित्यर्थः नधुवेभ्यइति निधुवे नित्यइति निष्यादितत्वात् धर्म्मादी निव्याणिगतिहेतुत्वादिविशेषलक्षणद्रव्यार्थादेशाद स्तित्वादिसामान्यलक्षण इव्या थी देशाच्च कदाचिदपिन व्ययंतीतिनित्यानिवक्ष्यते हित वाचाव्ययनि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy