SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ त्यमितिइयता व्यभिचारादेस्थितानी तिउच्यतेन विद्यतेरुप मेतेषां इत्यरूपाणिरूपप्रतिषेधेन तत्सहचारिणां रसादीनामपिप्रतिषेधः तेन भ्मरूपाण्य मूर्नानित्यर्थः । य या सर्वे खांड्व्याणां नि स्यावस्थितानीत्येतत्साधारणलक्षणां प्राप्ततया मरूपत्वमपि प्राप्नंषुद्दला नामपिमतस्तदप वादार्थमाह ॥ ५॥ रुपियाः पुहुलाः॥रूपं मूर्ति रित्यर्थः का मूर्तिः रूपादि संस्थान परिणामो मूर्तिः, रूप मे या मस्तिरू पिणाः मूर्तिवंतस्त्यर्थः अथवा रूपमितिगुणाविशेषवचनशब्द स्तेषामस्तीति रूपिणः रसाद्यग्नमिति चेन्न तदविनाभावानदंततीवः बुद्धलाइ निवहुवचनंभेदप्रतिपाद नार्थ भिन्नाहियुद्धलाः स्कंधपरमाणभेदात्तद्दिकल्प उपरिष्टाद्दक्षतेयदिप्रधानवाद्रूपत्वमेकत्वं चेयंस्यात् विस्वरूप कार्य दर्शन विरोधस्पात्॥ माह किं युद्दलवत् धम्मोदीन्यपि द्रव्याणि प्रत्येकं भि नानीत्यचोच्यते॥२॥॰प्रा॰प्राकाशदेकदूच्या ॥ि प्राङयमभिविध्यर्थः सैौ श्रीमानुपूर्वी मास्टत्यैतद कंतेन धमधम्म का शानि मह्यं ते । एकशब्दः संख्यावन्चनः तेनद्व्यं विशेष्यते। एकं दुर्व्य एक द्रव्य मितिपद्येवं बहुवचनमयुक्त धम्मीद्यपेक्षया वहुत्व सिद्धिर्भवति । एकस्थाने का अवस्थायनशक्तियो गात् । एकैकमित्य स्तुलघुत्वात् द्रव्यग्णामनर्थकंतत्क्रियतेद्व्यापेक्षया एकत्व ख्यापनार्थ दुव्य जहां क्षेत्र भावापेक्षया संख्येयत्वानं तत्त्व विकल्प स्ये स्टत्वात्। (नजीवपुद्दल व देखी बहुत्वमित्ये २८
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy