SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ योवंधोव्याख्यातः नसमगुणविषयइत्यतमाहः॥॥वंधेधिकोपारिणामिकाचाआधकारा दशब्दःसंवध्यते अधिकगुरगावधिकावितिमाचांतरोपादानंपारिमिककलैक्लिनगुरवत् यथालिनागुडोधिकमधुररसः पतितानारेरावादीनांस्वगुणोपादनात्यारिणामिका तयाम न्याय्यधिक गुणअल्पीयसःपारिणमिकरतिरूवादिगुणादिरिनग्धरक्षस्यचतुर्गणदिरिलो ग्धरक्षणामिकोमवति ततःपूर्वावस्थापच्यवनपूर्वकंतातीपीकमवस्थातरंपादर्भवतिरत्येक बमुपपद्यते इतरथाहिएलकनतंतुवत संयोगेसत्यपिअपरिणामिकत्वात्सर्वविविक्तरू पेणैवावतिष्ठते उक्तनपारिणामिकत्वेनविधिनावंधेषुनःसतिज्ञानावरणादीनांकमणाविंशः सागरोयमकोटीकोट्पादिस्थितिरुपयन्नाभवति उत्पादव्यपध्रौव्ययुक्तं सदितिव्यलक्षणमुक्त पुनरपरेणषकारेणव्यलक्षणपतिपत्यर्थमाहराछ।गुणपर्ययवल्यागुणाश्चपर्ययाश्चगु पर्ययाशतेस्यसंतीतिगुणपर्ययवद्व्यं अनसतोरुत्यत्तायुक्तावसमाधिः कथंचिद्भेदाभेदो पपतेरिति के गुणा केपर्यया: अन्नयिनोगुणाव्यतिरेकिरणःपर्यायाउभयैरुपेतंव्यमिति उन च गुणरतिदवविधादवविकारोछपजर्जमाणदो तेहि मारणेदवं अजुदयसि ईवदिनिच मिदं एतदुक्तं भवति इव्यंयोतरायेनविशिष्यतेसगुणस्तेनहितव्यविधीयते असतितस्मिंद
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy