SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ व्यसंकर संगःस्यात्तद्यथा जीवः पुद्गलादिभ्यः ज्ञानादिगुणै विशिष्यतेषुङ्गलादय श्र्वरूपादिभिः ताविशेषे संकरस्यात् ततः सामान्यापेक्षयान्यपिनोज्ञानादयो जीवस्पगुणाः पुद्धलादीनांच रू पादयः तेत्रविकाराद्विशेषात्मनाभिद्यमानाः पर्यायः घटज्ञानं परज्ञान को धोमानः व गोगंधः तीनो मंदइत्येवमादयः तेभ्यः अन्मत्वंकथं विदद्यपद्यमानः समुदायोइव्य व्यपदेशभाक् यदिहि सर्वथा समुदायोऽनर्थोत्तरभूतमेवस्यात् सर्वाभावः स्यात् तद्यथा परस्पर विलक्षणानां समुदाये सतिए कान तरभावात्समुदाय स्पस बीभावः परस्परतोर्थात रभूतत्वा च्यदिदं रूपं तस्मादर्थानरभूनारसो दयः ततः समुदायो मर्योत्तरभूतः यच्चरसादिम्योर्थातरभूतातूरूपादनर्थान्तरभूतः समुदायः सक घरसादिभ्यो यतरम्भूतो न भवेत् ततश्वरूपमात्रं समुदायः प्रशक्तः ने चैकरूपं समुदायोभवितु "मर्हति ततः समुदयाभावाच्चतदनर्थी तरभूतानां समुदायिनामप्पभावइतिसर्व्वाभावः एवंर सा दिख पियोज्यं तस्मात्समुदाय भित्ता कथंचिदर्थात रभावःरायितव्यः उक्तानां द्रव्याणी लक्षण निर्देशात् तद्दिषयएवं द्रव्याध्यवसाये शक्तेभ्प्रनुक्तद्रव्यसंस्तच नार्थमिदमाह ॥ ६२॥ का ला॥ किं द्रव्य मिति वाक्पशेयः कुतस्तलक्षणोपेतवा नदद्विविधलक्षण मुक्तं उत्पाद्व्ययभौ व्ययुक्तं सतगुण पर्ययव द्रव्यमितिचतदुभलक्षणां कालस्पविद्यतेः तद्यथा धौव्यंताय कालस्य स्वप्रत्ययं स्वभाव व्यवस्थाना
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy