SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्लोकाकाशममिता संख्ये यप्रदेशास्तप्यापित्यव हारेणानादिकर्माचे चाधीनत्वेन शरीरनामक |म्मीदपजनितापसंहार विस्ताराधीनत्वाद्यादिभाजनस्थप्रदीपवत्स्वेद रुममाणाः ॥ भोत्ताय पियुश्यार्थिकनयनरागादि विकल्पापाधिरहित्तः स्वात्मोच्छ सुखामत भोक्ता तय्याय्यार शुरुनयनतयाविधसुखामृतभोजनाभावात् शुभाशुभकर्मजनितसुखःखमा सत्वात् भार्त्ता संसारको यद्यपिभुरुनिश्वयनयेननिः संसारे तिष्टति तय्याप्प मुनयेनचतुर्गति भ्रमरणारूपसे सारविद्यते । इति सेसारस्यः सिद्धेो व्यवहारेण स्वात्मोपलब्धिलक्षणसिद्धत्वप्रतिपक्षभूत कमी देयेनयद्यप्यसिद्धस्तथापिनिश्वयनाने तज्ञानाद्यनंतगुण स्वभावत्वा सिद्ध: सासए वेगुणविशि राजीव निस्ससोहराई। यद्यपिव्यवहारेण चतुर्गतिजनकम्मीदयवशेनासीद्यस्तिये शातिस्व भावस्तप्यापिनिश्वयेन केवल ज्ञानाद्यनंत गुणाचा शिलक्षणमाक्षगमन कालेबिस्स सास्वभा बिनागतिवति त्रपद खेरनारूपेन शब्दार्थः कथितः मुद्दामुन यद्वय विभ्योननयाथी
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy