SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ द्रव्यसे ४ तत्संवेधेनवाधिकारान् संक्षेपेणासूचियामीत्यभिप्राये मनसि संप्रधार्यसूत्रमिदे निरु पयामिः ॐ जीऊडव आमऊ गम्यमुचिकशास दरमा भुवा सपारका हिंदू साचिगईजी वो निश्चयन येणादिमध्यांतवर्जितः स्वपर प्रकाशकाविनि स्वरनिरनिरुपाधिशुद्धचैतन्य|| 'लक्षणानिश्वयमानयद्यपिजीवत्तित्तथाष्पमुद्दनयेनानादिकर्मवेधवशादभुद्दद्रव्यभावना गोज्जीवतीति जीवः। उपगम उशुहज्यौकिन ये नयद्यपि सकल विमलज्ञानदर्शनोपयो 'गमयस्तप्याय्यमुनयेन क्षायोपशमिक ज्ञानदर्शनेनिक्तनिष्पन्न त्वा तज्ञानदर्शनोपयोगम योभवति प्रमुत्ति" यद्यपिव्यवहारे गामूर्त्तिकम्म धानत्वेन स्पर्शरसगंधवणीबत्वा मूल्यी सहित त्वान्नमूर्त तथा पिपरमार्थेनामूतीती प्रियमुद्धबुदेकस्वभावत्वाद मुक्तेः॥कत्ता यद्यपि भूतायेनये ननिक्रियरेकोत्कीर्णज्ञायकैकस्वभाबोयजीवस्त प्याय्यभूतार्थनयेनमनेोवचनका यव्यापारो। त्वादककर्मासहितत्वेननुभाशुभकर्मकर्त्तृत्वात्कर्त्तीसदेह परिमाणोयद्यपि निश्वयेनसहजभु
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy