SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ लाघवे मतिकृत मिह गृह्यतेनपरिमाणकृतं नापि कालकृतं तस्य प्रतिपाद्यत्वव्यभिचारात् कयोस्तलक्ष्मतयोः प्रमाणतदाभासयोःकुतः यतोर्थस्य परिच्छेद्यस्य संसिद्धिः संप्राप्तिर्वाभवति कस्मात् प्रमाणात नकेवलं ञ्य सेसिद्धिर्भवति विपर्ययोर्भवति अर्थसंसिद्धिलावो भवति कस्मात्तदाभावान् इतिशब्दोहेत्वर्थे इतिदे तोःअय मत्रसमुदायार्थः यतः कारणात् प्रमाणादर्य संसिद्धिर्भवति यस्माच्चतदा भासा द्विपर्ययो भवति देतोस्तयो प्रमाण तदाभासयो लक्ष्म लक्षण महं वक्ष्ये ननु संवं धानिधेयशक्या नुष्टानेष्ट प्रयोजन वंति शास्त्राणि भवति तत्रास्य प्रकरणयोवन् निधेयं संबंधोवा नाभिधीयते । नता वदेस्यो पदिय त्वं भवितुमर्हति 3 बंध्यासुतोयानि इत्यादि वाक्यवत् दशदाडिमादिवाक्येवञ्च तथा शक्या नुष्टानेष्ट प्रयोजनमपि शास्त्रादाव यवक्तव्यमेव अशक्या नुष्टानुष्टानस्य इष्ट प्रयोजनस्य सर्वज्वरहर तक्षक चूडारला लंकारो प्रदेशस्येव प्रेक्ष्म नादरणीयत्वात् । तथाशक्यानुष्टा नस्याप्य निष्टप्रयोजनस्य विद्वद्विरवधीरणान् मातृविवाहादि प्रदर्शकवाक्य -
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy