SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ विदितिसत्यंप्रमाणतदानासपदोपादानात्तदनिधेयमनिहितमेवप्रमाणतदानासयोरनेनप्रकरणेनाधायन । वंधश्वार्थ-यातःप्रकरणतोनिधेययोवाच्यवाच्यक भावलक्षण:प्रतीयतस्वनयाप्रयोजनंचोकलक्षणमादि लक्षणेश्लोकेनैवसंलक्ष्यते प्रयोजनहिद्विधानियते साक्षान्सरं पस्येति तत्रसाक्षातूप्रयोजनंवक्ष्यते नानिधी) यते शारूनव्युत्पन्नैरेव विनयरान्वेक्षणान् पारंपर्यणातुप्रयोजनमर्भसंसिद्विरित्यनेनोच्यते शारूपव्युत्पन्नातर नावित्वान् अर्थसंसिद्वेरिति ननु निःशेष विनोपशमनायेष्टदेवतानमरकारःशास्त्रकताकथन कृतऽतिनवा न्यतस्यमनः कायाभ्यामपिसभवात् जथवावाचनिकोपिनमस्कारोनेनैवादिवाक्ये नाभिहितोवेदितव्यः किशचिवाक्यानामुभयार्थप्रतिपादन परत्वेनापिदृश्यमानत्वात् यथाश्वेतोधावतिइत्युक्तेश्चाइतोधा विनिश्वेनगुणयुनोधावति इत्यर्थइयप्रतीति-तत्रागत्वमसिहं सर्वप्रमाणखरुपवादिनांप्रमाणमा मान्येविश्पनिपतिनावातू जन्यथाखेष्टानिष्टसाधनदूषणायोगात् जयधर्मिणवहे नुत्वेप्रतिज्ञाथैकी :
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy