SearchBrowseAboutContactDonate
Page Preview
Page 1008
Loading...
Download File
Download File
Page Text
________________ त्यक्षभिज्ञान मपि सौगतीय प्रमाण संख्या विघटयेत्येव तथापि प्रत्याक्षानुमानयोरनंतभावात् ननु तदितिस्म ये रसां मिद् मिति प्रत्यक्षर्मितिज्ञानद्वय मेव नताभ्यां विभिन्नं प्रत्यभिज्ञानाख्पवयं प्रतिपद्यमानं प्रमाणतरमुपल मामहे ततः कथं तेन प्रमाण संख्या विघटन मिति तदप्य घटेत मेवयतः स्मररंग प्रत्याक्षाभ्यां प्रत्यभिज्ञान विशय स्यार्थस्य गृहीतमशक्यत्वात् नापि प्रत्यक्षेण तस्य वर्तमान विवर्तवनित्वात् यदुष्युक्तं ताभ्यां भिन्नमन्यदज्ञानं नास्तीति तदप्ययुक्तमभेद परामर्श रूप तया भिन्नस्यैवावभासना तू नच नयोरन्यतरस्य वा भेदं परामशात्मक त्वमस्तिविभिन्नविषयत्वात् नचैतरस्य वा भेद परा मशत्मित्वकत्वमस्ति विभिन्न विशयत्वात् नचैतन्यसो त भव त्यनुमाने वातयोः पुरो वास्थितार्थ विशय त्वना भूत लिंग संभाविषयत्वेनच ।। पूर्वापर विकार व्याप्ये कत्वाविषयत्वातूंना विना पिस्मरणे तेनापि तदेकत्वस्याविशयी करणात् अथ संस्कार स्मरण सह कृत मिन्द्रिय मेव प्रत्यभिज्ञानं जनयतीन्द्रिय जं चाध्यक्ष मेवे तिनप्रमाणां तर मित्य परः सोप्यति वा लिश एव स्वषिशयामिमुष्यन प्रवर्तमानस्येन्द्रियस्य सहकारिशन समवधानेपि विशयांतरप्रवृति लक्षणातिशयायोगात् विशयांतर चातीत सांप्रतिकावस्था व्याप्येकदच्य मिंट्रियाणां रसोनोपलक्ष्यते तस्यानुभूतविषयत्वात यूर्वोत्तरविवर्ति वत्यैकद्रव्यं हि प्रत्यभिज्ञान विषयः । नच तत्सा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy