SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ रूपा दिगो वर चारित्वेन चरितार्थत्वाच ना प्यदृष्टसह का रिसव्यपेक्ष मिंट्रियमेकत्व विशय मुक्त दोषा देव किंचा दृष्ट संस् दिसव्यपेक्षा देवात्मनः सद्विज्ञान मिति किंन करमते दृश्यते दि रस्चन सारखत षांडालिकाक्षिविद्या संस्कृतादात्मनो बि शिष्ट ज्ञानोत्पत्ति रितिन चजना दिसंरकतमपिच करा तिशय मपुल क्षनइति चेत् नतस्य स्वायनतिक्रमे वानिश यो पलब्धेन विशयांतर ग्रहण लक्षणातिशस्य यथा चोतं यत्राप्यतिशयो दृष्टः सस्वार्थानिति लंघनात् कर मक्ष्म दिदृष्टौ स्या यो गोजैनं प्राहन्न रुप श्रोत्र तितेः इति नन्वर्थ वार्तिकस्य सर्वज्ञ प्रति षेधपरत्वा द्विशमो दृष्टांत इति चेत् नइन्द्रियाणां विशयांतर प्रवृतावतिशया भाव मात्रे सादृश्यात् दृषां तत्वोपपतेः न हि सूर्वो दृष्टांत धर्मो राष्टेति के भवितुमर्ह त्वन्यथा दृष्टांत एवनस्यादिति ततः स्थितं प्रत्यक्षानुमानाभ्यामर्थतिर मत्या भिज्ञानं सामग्री स्वरूपभेद वितिनंचे तदप्रमाणं ततो थे परिच्छिद्य प्रवर्तमानस्या थक्रियायाम विसंवादातू प्रत्यक्ष दिति नचे कन्या पलीये वध मोक्षादि व्यवस्था' अनुमानव्यवस्था वा एकत्वाभावे बहुस्यैव मोक्षादे गृहीत संबंधस्यैव लिंगस्या दर्शनादनुमानस्य चव्यवस्था योगा दिति नचास्य विशये वार्धप्रमाण सद्ा बाद प्रामा एयन हिषये प्रत्यक्ष स्व लैंगिकस्य चा प्रनृतेः प्रवृतैौ
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy