SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ACT I 16-18 तदस्मिन राजश्रोत्रिये वात्साभ्यां प्रश्रयेण वर्तितव्यम् ॥ कुमा । एवम् । राजा। तौ निर्वर्ण्य । प्रकृत्या पुण्यलक्ष्मीको कावेतौ ज्ञायते विदम् । राजन्यदारको नूनं कृतोपनयनाविति ॥१६॥ द्वितीयस्य च वर्णस्य प्रथमस्याश्रमस्य च । अहो रम्यानयोर्मूर्तिर्वयसो नूतनस्य च ॥१७ तथा हि। चूडाचुखितकङ्कपत्रमभितस्लूणीद्वय पृष्ठतो । भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् । मौर्या मेखलया नियन्तितमधोवासश्च माञ्जिष्ठक पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥१८॥ कन्ये । सोम्मदंसणा खु' एदे ॥ राजा। उपसृत्य । भगवनभिवादये ॥ विश्वा' । दिष्टया गर्भरूपकं त्वां कुशलिनमागतं राजर्षिगृहात् पश्यामि । तत् परिष्वजस्व" । आलिङ्ग्य। ___1 श्रोत्रिये Mt याज्ञिकश्रोत्रिय, राज-। कन्ये by revisor along margin in Ou न्ये श्रोत्रिये T, राजश्रोत्रिये cett. ( + Ma) | 'कवु Ma, Mt, Mg खु cotha २ एवमेव : एवमे Bo एवा, एवम् cett | 10 य एदे : यदे I, एदे cett_The ३ रम्या तयो K रम्यानयो° cetta chāya add. So along margin सौम्यदर्शनी * लाञ्छित Ma, Mg लाञ्छन° cett खल्वेतौ 1 उपहत्य om Mg only. (+ Mt'). 12 दिघ्या om. Mt only मौज्या E मौर्या cetta 13 रूपं Md, Mt, Mg, T, रूपकं cett 5 माञ्जिष्ठकं I, K, Md माञ्जिष्टकं Bo, | 14 राजर्षिगृहा : राजषी गृहान corOu, E, W, I, माजिष्टकं changed to मा- | rected to राजर्षिगृहान 0u राजर्षि गृहात् । जिष्ठकं by revisor, Se मौजीष्टकं Th | Mt. Read राजर्षिमागतं ग्रहान् for आगतं दण्डःपरः E, W, Sc, I, दण्डो वरः राजर्षिगृहात् TI, T, राजर्षिगृहात् cett. T, T, दण्डोऽपरः cett. 18 Hi ada (by revisor) Cu HATST 'पप्पली I only | add Mt only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy