SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 5 10 10 ACT I 19-21 अपि प्रवृत्तयज्ञोऽसौ विदेहाधिपतिः सुखी । गौतमश्च शतानन्दो जनकानां पुरोहितः ॥ १९ ॥ राजा । नन्वार्य' स' एकः सुखी सह पुरोधसा दैर्घतपसेन 'यस्यैवं भवन्तः कुटुम्ववृत्तिमनुपतिताः ॥ कन्ये । पणमामो ॥ राजा । लाङ्गलोल्लिख्यमानाया यज्ञभूमेः 'सुनिर्गता । सीतेयमूर्मिला चेयं द्वितीया जनकात्मजा ॥२०॥ विश्वre 10 | भद्रमस्तु ॥ लक्ष्मणः। जनान्तिक॑म्। आर्य" सेयमद्भुत सूंतिरायी । रामः । उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता । सुप्रसन्नोज्ज्वला मूर्तिरस्याः स्नेहं करोतिं मे" ॥२१॥” 18 1 प्रयुक्त Cu प्रमुक्त K प्रवृत्त cett 2 गोतम E गौतमश्च T2 गौतमश्च cett (+T1) न्वार्यः W, So • न्वार्य cett * स om. Cu, T19 Tg only 5 दैर्घतमसेन Cu, K, E, Bo, W, So दीर्घतपसा Mt दैर्घतमसेन II, Ig Md Tg देर्घतपसेन om. T1 • गौतमेन add Mt, T only. 7 यस्यैव EI यस्यैवं cett. 8 ● मनुपजिविताः E ● मनुपादिता: T1, T2 ● मनुपतिता: cett 9 • भूमेस्तु निर्गता Sc भूमिः सुनिर्गता w • भूमेः समुङ्गता T1, Mt (corr from •भूमेः समुत्थिता) भूमेः सुनिर्गता cett. 10 This line by revisor along margin, Cu om T1 only 11 जनान्तिकम् 12 आर्य २ सेयं K आर्य सेयं E आश्चर्यमियं cett ● प्रसूति० T1, T2 ° सूर्तिo cett 13 14 राय ॥ I •रायीयाः Mt •रायी cett ( + Md) 15 ज्वला in the text is marked (― ―) above, and has UT along bottom margin, Sc 10 ●र्तिर्यस्या: 1, Tg •र्तिरस्या Cu •तिरस्याः cett 17 करोतु E, Ou (but तु by reviso1) करोति cett 18 मे om. Ig only. Has for 4th Pada Tei faufa मे मन: Mt only. 19 *
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy