SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ACT I 14-15 ऽपि यज्ञे निमन्तितोऽसि । कुशध्वजस्तु सीतोर्मिलाभ्यां सहितः प्रेषितव्य इति । कृतं च तत् प्रियेण सुहृदा ॥ कुमारौ। भगवन् कः पुतरयं महात्मा यमचभवन्तो ऽप्येवमभ्युद्गताः ॥ विश्वा । श्रूयन्त एव निमिकुलसम्मवा राजर्षयो विदेहेषु । तेषामिदानों दायाँदो वृद्धः सीरध्वजो नृपः। याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ ॥१४॥ कुमा। यस्य तगृहेषु माहेश्वरं धनुः पूज्यते ॥ विश्वा । अथ किम् ॥ 10 कुमा । तुः । अथ किलान्यदपि तवाश्चर्य यदयोनिजा कन्यकति ॥ विश्वा । विहस्य । तदयस्ति। अयं तु यजमानेन यक्ष्यमाणस्य मे गृहम् । प्रेषितस्तेन वात्सल्यादनुजन्मा कुशध्वजः ॥१५॥ 1sपि यज्ञे om E only मभ्युदतः changed to °मभ्युद्गतः Ou * तोऽस्तु Mt तोऽसि cett (+ Ma) | मुपगताः Mt, Mg, Th °मभ्युपागताः T, ३ शीतोनिर्मिलासहितः सीतोर्मिला- मभ्युद्गताः cett. (+ TI) सहितः TH,T, सीतोर्मिलाभ्यां सहित: cett 10 °जनक• Mt, Mg, T, "कुल° cett. * प्रेषयितव्य Cu, K, T, प्रेषड्तव्य E ___ तेषां दायादयो नाम T] तेषामिप्रवेष्टव्य Mg प्रहितव्य T, प्रेषितव्य cett. दानी दायादो cett ( + T.) (+ Md) [cett 12 °वल्को On only [रायणं cett. प्रियसु w, Se, TI, Th प्रियेण सु० _13 पारायणी : पारायणी I °पाभगवन Ou, K, W, Se, I, Md भगवन् | 14 विश्वा .... सकौतुकं । अथ om. T, changed to भगवान् I भगवान E, Bo Has it, but omits to before fæerto T, भगवन om. TI | As text, cetta [किलान्यदपि cett (+ Md). ' यच. changed to यमच Cu 15 किञ्चान्यदपि T., Mg अन्यत् किल T, 8 Torn after H; but probably reads 18 apreifa E, Md, Tu, Tg. Torn, Ou भवान, as it has the singular verb भ्युगतः | कन्यकेति cett (+ Mt, Mg) Cu Hamit cett | 17 स्नेह T] स्तेन cett (+ T.).
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy