SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ACT I 9-10 निमन्त्रितस्तेन विदेहनाथः स प्राहिणोद् भ्रातरमातदीक्षः । कुशध्वजो नाम स एष राजा सीतोर्मिलाभ्यां सहितोऽभ्युपैति ॥९ इति निष्क्रान्तौ । ॥ प्रस्तावना ॥ ततः प्रविशति रथस्थो राजा सूतः कन्ये च । राजा। आयुष्मत्यौ सीतोर्मिले । अद्य भगवान विश्वामित्रः श्रद्दधानेन चेतसा वत्साभ्यां प्रणन्तव्यः ॥ 10 कन्ये। जधी कणिटुतादो आणवेदि ॥ राजा। तुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽथवा । अथवा जङ्गमं तीर्थ धर्मो वा मूर्तिसञ्चरः ॥१०॥ सूतः । साङ्काश्यनाथ एवमेतत् । न खलु विश्वामित्रादषेर्महत्तेन कश्चिदपरः प्रकृष्यते । यस्य भगवतस्वैशङ्कवं शौनःशेफ 15 रम्मास्तम्भनं चेत्यपरिमेयमाश्चर्यजातमाख्यानविद आचक्षते । 1 Wrongly सह Ma Acet ( + Mt,Mg,I) | 10 सावाश्यायन Md साझाश्यनाथ cett fa om E only (+ Mt, Mg, T) ३ राजा रथस्थः Tरथेन राजा T, 11 मेवैतत् K "मेतत् cett (+ Ma, Th) Teet TTSIT cett ( + Md, T2) | 12 माहात्म्येन Mt महत्त्वेन cett. + कन्यके w कन्ये cett (+ Md, T) (+ Md, T.) कौशिको add Mt, Ta, Ts only. | तत्रभवतः T, यस्य भवतः T, यस्य 'प्रणितव्यः E प्रणमन्तव्यः T] प्रणेतव्यः | भगवतः cett_E om यस्य भगवतः .... T3 प्रणन्तव्यः cett (+ Md, T.) आचक्षते. 'जह K, Mt, T. नधा cett (+ Md) | * °शङ्करं र शङ्कव cett. 78 perantar add the chāyā along the 15 ogů K, W, Sc, , Ma Iy margin 19142fa sc Bo, TI ___ मोऽपिवा Th, T, मोऽथवा cett | 18 इत्याद्य Mt चेत्य° cett ( + Md, Th). (+ Ma) [cett (+ Md, T.). 17 विदः प्रचक्षते Md "विद आचक्षते ' सञ्चयः Bo °सुन्दरः Mt °सञ्चरः | cett. { + T2)
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy