SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ACTI7c8 भक्तस्य तत्र समरंसत मेsपि वाच स्ताः सुप्रसन्नमनसः कृतिनो भजन्ताम् ॥७॥ प्रविश्य नटः । कृतप्रसादाः पारिषदाः । किन्त्वपूर्वत्वात् प्रबन्धस्य कथाप्रदेशं समारम्भे' ज्ञातुमिच्छन्तिं ॥ 100 5 सूत्र' । स तु भगवान् दीक्षिष्यमाणः कौशिको विश्वामित्र ऐक्ष्वाकस्य राजर्षेर्वसिंष्ठपुरोधसो दशरथस्य गृहानुपेत्य स्वमेव ' तपोवनं " प्रत्यागतः । स च " 11 12 विजयि सहज स्त्रैर्वीर्यमुच्छ्राययिष्यञ् जगदुपकृतिबीजं मैथिलीं प्रापयिष्यन् । दशमुखकुल घातश्चाध्यकल्याणपाचं धनुरनुजसहायं रामदेव निनाय ॥ ४ ॥ 1 7 तत्र समरन्त ममापि K, Bo, Mt, Mg, T1, I1 [has also रंसत मे along top-margin ] | T2) तत्र समरंस्त ममापि E, Se [ has also a led 5 ink maik = above स्त, and adds along margin सत मेऽपीति साधुः ] तत्र समरस्त ममापि तत्र समरंसत मेऽपि w तत् समलभन्त ममापि Ma 2 ●स्ताः सुप्रसन्न K, I1, E, W, I2, Ma, T1, Se [has also the mark = above स्ताः सु and_adds along margin यथाश्रुते त्वत्र तदिति साधु वाचो वृव्यः] °स्खा | सुप्रसन्न Bo, Mg. 8 रमन्ताम् Mt भजन्ताम् cett ( + Ma, T2). 4 इति add. T1, Tg only. श्रोतु Mt, Mg, T1 ज्ञातु cett. (+Ma 6 8 0 मिच्छामि Mt, T1 • मिच्छन्ति cett ( + Ma, T2) 9 इर्ति add K only. 10 वसिष्ठK, E, I1, W, Md, T1 वैशिष्ठ Bo, Sc, Ig 11 स्वमेव I1, So (co1r. from स्वयमेव ) स्वयमेव K, E, Bo, W, Ig, Md, T1. 12 हिपावनं T तपोवनं cett. ( + Md, T2_Tg)• 18 स च om. Mt only. 14 विजयी E विजय T1 विजयि cett ( + Md) 15 सहमरुद्भि● Ma सहजमन्त्रे • Mt सह ' भो भोः Mt कृतप्रसादा cett ( + Ma, जमस्त्रै० cette ( + Mg, T1 10 oपयिष्यo K, W, Se ). T2) °ययिष्यo I1, E, [T2, T3). भद्रं चन्द्रं देवं cett ( + Md, कथाप्रवेशारम्भं Mt कथाप्रदेशं समा- Ia, Bo, Md, T1. रम्भे cett. ( + Md, T). 17
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy