SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ACT I 11-12 तस्मिन् ब्रह्माद्यस्विदशमुनिभिनाथितशमे तपस्तेजोधाम्नि स्वयमुपनतब्रह्मणि गुरौ । निवासे विद्यानामुपहितकुटुम्बव्यवहति भवानेव शाथ्यो जगति गृहमेधी गृहवताम् ॥११॥ 5 राजा। साधु भोः साधु सूनृतं हि सूत भाषसे । प्रकृष्टकल्याणोदर्कसङ्गमा ह्येते भगवन्तः "साक्षात्कृतब्रह्माणो महर्षयः । तमांसि ध्वंसन्ते परिणमति भूयानुपशमः सकृत्संवादेऽपि प्रथत इह चामुच च शुभम् । अथ प्रत्यासङ्गः कर्मपि महिमानं वितरति 10 प्रसन्नानां वाचः फलमपरिमेयं प्रसुवने ॥१२॥ सूतः। "दृश्यते हरितपरिसरारण्यरमणीयं कौशिकीपरिक्षिप्तमायतनमृषेस्तस्य सिद्धाश्रमपदं नाम । किं बहुनौ । स एवायमामनातृतीयः कुशिकनन्दनो भवन्तमेवाभ्युद्गतः ॥ 1 तस्मिन Bo यदस्मिन Mg तदस्मिन् । 13 इति Bo इह cett cett ( + Md, T2). 14 किमपि र कमपि cett 2 og To Mt, T, opfato cett ( + Md) 15 वितनुते T, वितरति cett (+ T.) 3 शम : शमे cett 16 प्रसुवति T प्रसुवते cett ( + T.) * मुनौ T, T, गुरौ cett 17 gaan add T, Do not add cett Begins with तकुटुम्ब° 0u. ( + T.) भवति Mt जगति cett (+ Md, | 18 सिद्धाश्रमं K सिद्धाश्रमं corr to सि द्धाश्रमपदं Cu सिद्धाश्रमपदं cett. ( + TH) सतस्नृतं हि T, सूनृतं हि E, Bo | 19 किंबहुना om. E, W, Sc, I. Read सूनृतं हि सूत cett. (+ T.) Torn, Cu. किंबहुना K, Cu, II, Bo, Md, T.. भवन्ति add. Mt, Mg, T, only ___20 इती नूनं add. Mt only नूनं add Mg भगवन्ति corr. to भगवन्तः by rev, | T] only 21 भ्युद्गतः K, E, I भ्युद्यतः II, W, Sc, 1 सत्यसन्धा: add. Mt, Mg only Md भ्युद्यत I भ्युद्यवतः Bo भ्युपगतः 11 धर्माणी T, ब्रह्माणो cett (+ Ti). | Mt, Mg भ्युत्तः T, भ्युपागतः T, Torn, 18 वासे T, ग्वादे cett (+T). Cu.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy