SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ VARIANTS IN ACT VII दश । दिच्या वसिष्ठादिभिः सीतासमेतो रामचन्द्रः सर्वेभ्यः सागरेभ्यः ' नदीभ्यश्च समानीतैः पुण्योदकैरभिषिक्तो दिव्यमालाम्बरधरो दिव्यचन्दनैरनुलिप्तो दिव्याभरणैरलङ्कृतो दिव्येन किरीटेन विराजमानो दिव्यांसनोपविष्टो दिव्यया राज्यलक्ष्म्या विराजते | सफलमा सञ्जात मे' चक्षुः ॥ 5 इन्द्रः । आचार इति रामचन्द्र पट्टाभिषेको मयि' मतः । न पुनरस्याभिषेकेण राज्याधिकारः क्रियते । अनेन ह्यवलम्बितानामपि राज्यं करस्थम् । 10 'अय तावदरि" हत्वा " स्वराज्ये विनिवेशितः । विभीषणच धर्मात्मा लङ्काराज्येऽभिषेचितः ॥ ५ ॥ सुग्रीवः किल किष्किन्धाराज्यलक्ष्मीमवापितः । असाध्यमिदमत्यन्तमन्यस्य मनसापि वा ॥ ६ ॥ 13 नेपथ्ये कलकल: " 302 10 15 20 पृष्ठतोऽवलोक्य । अहो भगवान महेश्वरी " ब्रह्मणा सह सत्वरमित " एवाभिवर्तते । प्रत्युद्गमनेनाराधयामः " " इति निष्क्रान्ती ॥ ॥ शुद्धविष्कम्भः ॥ ततः प्रविशत्यभिषिक्तो " रामः सीता" वसिष्ठादयश्च ॥ वसिष्ठः । 14 2. ی सर्वभ्यः add. A दिव्यसिंहासनto A 4 राव A ● जातं A. आकल्पान्तमनेककोटिगुरमैतेादरेरानन्दं गमयन्ननेकविर्भवान् दिव्यानदिव्यानपि । आत्मीयानुपलालयनविरतेरेश्वर्यविश्राणनेराशीर्वादपरम्परामनुभवन्नस्माकमास्ता भवान् ॥ ७ ॥ 8 C A reads मे before सञ्जातं 7 इन्द्रः om A उत्सव इति add. A. 9 बहुमत: for मयि मतः A. 10 4. 11 दीन A. 12 13 14 1J 16 17 18 19 20 21 स्वा° 4 कलकलः om. Mr इन्द्रः om Mi इन्दुमौलि: A च add A Mr has also वः above ●मः. add. A. च add. A. 'मनन्त० A. • विबुधान A म: A.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy