SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ VARIANTS IN ACT VII इन्द्रः । कस्तस्य प्रतिकूले कर्मणि 'वर्तते अनुकूले कर्मणि' वा न वर्तते । तदीयपौरुषावष्टम्भेन हि सर्वलोकाः कृतार्थः ॥ दश° । इत्थं भवन्तो रामस्य पौरुषातिशयं स्तुवन्ति । मम त्वेतावदेव बहुमतं यदारण्यवासात् प्रतिनिवृत्य' सीतालक्ष्मणाभ्यां सह चेमेण पुरमैयोध्यामागत इति । 5 अनेन' " प्रियगम्यैकविधानेन 9 10 15 पुरस्तात् कैकेयीवचनपरिपाटीपरवैता पुरन्ध्रीसध्रीचा गहनपदमध्यासितमितः । पुनः प्राप्तं दृष्ट्वा कुशलिनमयोध्यापुरमिमं पुनजीतं मन्ये पुरुषपरिणामं सुचरितम् ॥ २ ॥ 10 इन्द्रः । रामचन्द्रानुभावेन चयो लोकाः पुनजीताः । अन्यत्र " भाव जानन्नपि व्यवहरसि । पितापुत्रभावो हि मानं" गोपयति । 15 नेपथ्ये। भो भोः सामाजिकाः " त्वर्यन्तां त्वर्यन्तां रामभद्रस्याभिषेकाय । अयं किल रामचन्द्र पट्टाभिषेक महोत्सवदिदृक्षया स्वर्गलोकादवतीर्य सप्रिनष्टे नभोमध्ये प्रतीक्षते 20 महेन्द्रस्य" प्राप्तः" प्रणयभर मधासनगतो महाभागः कामं सुरपरिषदुद्गीतविभवः । महानन्दोद्रे कप्लवभरपराधीनहृदयो 20 महाराजः साचाद् युमणिरिव दीप्या दशरथः ॥ ३ ॥ | भगवानरुन्धतीपतिः प्रकृतिवर्ग त्वरयित्वा रत्नमये पीठे" रामचन्द्रं निवेशयति । तत् प्रस्तूयता " मङ्गलानि । इन्द्रः गन्धवी घनरागबन्धमधुरं गायन्तु कान्तस्वरं गम्भीराभिनयप्रयोगचतुरा नृत्यन्तु रम्भादयः । दीप्तानि त्वरिताः किरन्तु परितः पुष्पाणि विद्याधरा दिव्या दुन्दुभयो गभीरनिनदाः कुर्वन्तु कोलाहलम् ॥ ४ ॥ ' जगतामुपकारी रामचन्द्रः add A 2 प्रवर्तते A. 3 कर्मणि * प्रवर्तते A. ' सम्भवति Mr स्तुवन्ति A 6 om A. यदरण्य A 10 निवृत्तः A. पुनरयो A. f add A. 10 धर्मेकप्रधानेन A. 11 पुरा तत् A. 9 12 13 14 पुत्रस्य महिमानं A 15 त्वर्यतां त्वर्यतां A. 16 ●परता Mr परवता A अस्य प्रभावमजानन्निव 4. 18 17 षेकोत्सव° A. 301 • चन्द्रस्य राज्याभिo 4. 19 • हेन्द्रेण A प्राप्तप्रणय A. 20 इन्द्रः om. A. 21 सीतासहितं add. A 22 यन्तां A.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy