SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 303 VARIANTS IN ACT VII विश्वामित्रः। आलोकालोकशैलादविकलमवनीमात्मकीर्तिप्रकाशै राशापालानुभावग्रसनगुरुतरैरन्वितामादधानः । आज्ञामात्रावशेषानपि रिपुनृपतीनात्तगन्धानपास्य नाचन्द्रार्क धरियामनुभवतु भवानाधिराज्यप्रतिष्ठाम् ॥८॥ रामः। अनुगृहीतोऽस्मि ॥ सीता। परमर्द्धविणाणाणमुणीणं ण विसंवअड् वाआ। अवि' । दिट्ठाजे हि पडिट्ठिआतिहुवणे सेट्ठा हिसारासल दुह्रारम्भपरम्मुहासहरिधाणिट्ठापरीतं तद। णट्ठासेसकडोरकिब्बिसमहाकट्ठावि लूणत्तद सट्ठा सिद्धमुरारिसङ्करसुरंजेठाण हावत्तये ॥९॥ अरुन्धती प्रति । भअवू अरुन्धो देऔ विस एव अम्हाणं ण आरिसंअउणं । गहं कुणअति अहो अम्हाण भाअहेअम् ॥ ततः प्रविशत्याकाशयानेन ब्रह्मणानुगम्यमानो महेश्वर इन्द्रदशरथौ च ॥ 15 इन्द्रः। सखे महाराज पश्य पश्य सुहृद्भातृभिर्यथोचितं सेव्यमानस्य सीतासमेतस्य रामचन्द्रस्य दर्शनीयताम् । शत्रुघ्नः शरदिन्दुकुन्दधवलं छत्र दधाति स्वयं सुग्रीवश्च विभीषणश्च विभृतः पार्श्वद्वये चामरे । सानन्दं व्यजनेन वीजयति च वैरं सुमित्रासुतः सुप्रीतो युवराज एष भरतः सीध्योपचारे स्थितः ॥१०॥ दश० । एतादृशं रामभद्रं पश्यामि ॥ रामादयः सर्वे सखरमुत्थाय "भूयोभूयः प्रणम्य महेश्वरं वैदिकस्तोवैराराध्य बद्धाअलयस्तिष्ठन्ति ॥ 20 1 शैलोद° 1 शैलाद A 2 रश्चिता A. 3 °मात्रादशे A. + मत्थA 5 "विमाणं Mr विमाणाणं A 'वत्रणं ण विसंवदद A. A om the rest of this speech अवि... भाअहेअम् (hne 13 below). बिम्ब A. १ स्वीयो A 10 अहो ममानन्यसुलभं भाग्यं यद् add. A. FTETG add A.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy