SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ VARIANTS IN ACT VI 297 माल्यवान। त्वया यद्यत् कृत्यं कपटविधिना तत्तदखिलं 'प्रवृत्तं दुर्दैवादहह विपरीत परिणतम् । महावीरो वाली तव च परमः पौरुषबले' मदामातो हन्त खरितमभियातो विनिहतः ॥९॥ वयं च 'अग्रतः स्थातुमपि न शक्ताः । यतः। अस्माकमपि लोके दावप्रकम्प्यौ महाबलौ। राजा वानरवीराणां रामश्च क्षत्रियान्तकः ॥१०॥ . दयोरपि रामो जेता' । अवधारितमेव पूर्वमस्माभिर् यो वालिनं हन्ति हता वयं 10 तेन" इति । परन्तु एकवारं तूष्णीन्दण्डः प्रयोज्यः । फलं तु दैवायत्तम् । प्रकाशदण्डस्तु रामे न प्रसरतीति “प्रसिद्धमेव ॥ राव । तत् कथ्यतां यत्ते मनसि वर्तते ॥ माल्य । इदानीमेव मे चारैरावेदितं ऋष्यमूके रामः कतिपयैरेव वानरैः परिचर्यमाणः प्रतिकात । लक्ष्मणस्तु सुग्रीवपट्टाभिषेकाय किष्किन्धां प्रस्थितः। स च कतिपयै15 दिवसे रामसकाशमागमिष्यति । विभीषणः पुनीसचतुष्टयं सुग्रीवसकाश वत्यतीति । इदानीमन्योन्यविप्रयुक्तौ रामलक्ष्मणौ। परास्नाभावे परस्परसहाययोः। छद्मदण्डप्रयोश्चत् सफलो भविता तयोः ॥११॥ रावः। स कीदृशः ॥ 20 माल्य । यदा तावलक्ष्मणः सुग्रीवसकाशादृष्यमूTTET तदा मध्यमार्गमिन्द्रजिता लक्ष्मणस्थाग्रतो मायासीतायाः शिरश्छेदः कर्तव्यः । तदा लक्ष्मणो मुहूर्त मोहमापत्स्यते । - 1 किमत्र कत्यम् add A. प्रयुक्त A. ३ परमं A. + बलं A. . जयाथीं युद्धाय A. for A. रामस्य add. A. । तयो A. विजेता A. 10 च add. A. 11 एवं add. A. 1 पुनरपि add A. 18 Mi, A read रामेण for रामे न. 14 सिद्ध fon प्रसिद्ध A 15 Mr reads कथयतां. 16 ऋश्य Mr ऋष्य A. 17 प्रविष्टः A. 18 स om. A. 19 दृश्य Mr दृष्य A
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy