SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ 298 VARIANTS IN ACT VI सवामप्रयोजननिवृत्त्या निरुत्साहो विभीषणश्च सम्पत्स्यते । तदानीमिन्द्रजिता मुहतीसराले लक्ष्मणो जेतव्यः । अतिधीरम्यापि पुरुषस्य स्वज्ञानविषये आकस्मिके' वा सम्पन्ने विनिपातेऽतिदारुणे। __ अङ्गारे वाघिणाक्रान्ते जायते विकल मनः ॥ १२ ॥ 5 "त्वया च विद्युजिह्वमायानिर्मित सीताशिरो रामस्याग्रतो निक्षेप्तव्यम् । ततः सोऽपि ___ मोहमापत्स्यते । ततः प्रगिव समाश्वसनादविलम्बेन जेतव्यः ।। राव। यद्यपि युक्तं त्वयाभिहितं इदं तु सम्भाव्यते । कदाचित् प्रत्यक्षापराधाद्विगुणितकोपी' तदवस्त रामलक्ष्मणौ भवेताम् । तदा तत्सनिधानं अस्माकं अनर्थ हेतुरेव ॥ माल्यः । तदा युद्धं कृत्वा मर्तव्यमस्माभिः। तदर्थ "राक्षसबलं भवन्तमिन्द्रजितं 10 "वानुगच्छतु । कुम्भकर्णश्च प्रबोधयितव्यः । राव । किं सर्वविनाशोपायं चिन्तयसि । सर्वथा रामलक्ष्मणसविधानमाललः ___परिहरणीयमेव ॥ माल्य । क्व वा निगूढप्रदेशे निलीनो भवितुमिच्छसि सीतापहारनिमित्त महावरे जाग्रति। मातृगर्भ प्रविष्टानामपि नः सर्वथा पुनः। . रामरूपान्महामृत्योर्न मोक्ष इति मे मतिः ॥१३॥ औदासीलब्ध । कथितमरणापेक्षया वीरधर्मेण मृत्युः श्लाघ्यः । दण्ड एव शरणमसाकम् । अत्र च तूष्णीन्दण्डः प्रयोक्तव्यस्तस्य सिद्धौ ध्रुवो जयः । प्रकाशदण्डे मृत्युश्च यतः श्रेयश्च शाश्वतम् ॥१४॥ 15 - 20 । 1 वाdi. 1. 'मुहतीद्रामो for मुहान्सराले । 'चald. A + खन ज्ञान .. ." "कस्मिकोपसम्प... यत adi. A. - श्वासाद.A. कोपो Mr कोपी A " तद्वत्स्थ धैर्यो A. Mr has a lacuna 10 अमाकं om. A. 11 माय. om. A. कर्तव्यम for कृत्वा मर्तव्य .. " माय add A " च सर्व ald . 1 चानु । 11 णौ स० 1 °णस। 17 निगढं प्र° 11 गूढप्र० . 17 हारि नि० " हारनि० A. 1 न Mi नः A. 20 न om. Mr. 1 कुत्सित. A. 22 यशः A.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy