SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ VARIANTS IN ACT VI तदेतद् भवतो विदितम् । अत्र' देवासुराणामप्यप्रधृष्यं दिव्यास्त्रजातं साचादेवास्मामिर्दतम् । ततच कुतश्चित् कारणाद् भवदाश्रमे निचिप्तं माहेन्द्रं धनुर्वरं शिष्यमुखेन याचितम् । तच भवता मिथिलागताय रामाय प्रेषितम् । तचादयः प्रभावप्रमोदितना माल्यवता प्रोत्साहितस्य नामदग्न्यस्य हस्ताद् वैष्णवं धनुरप्यानीय 5 दापितम् । यचान्यदपेचितं तत् सर्वं मया सङ्कल्पेन' साधितम् । इदानभितापदपशिष्टम् । मायाविनो राचसा भवन्ति । यथा राजददो न भविष्यति तथा प्रयततां भवता" इति । परिक्रम्यावलोक्य च । सर्वया नेत्रानन्दं जनयति । रामस्याग्रतोऽवतरणं 10 15 20 296 अयं रामः नाटयति ॥ रामः । ससम्भ्रममुत्याय । भवगन अभिवादये ॥ मनोरथाः सिध्यन्तु ॥ अग । उपविशतः ॥ रामः । अहो महान् प्रसादः यत् स्वयमेव भवान अगस्त्योति ॥ अग । किमन्यदीयं कार्यम् । अस्मदीयतपोविन्नकारिणामेव वधे प्रवृत्तोऽसि । ते च मायाविनः । अतस्तेषा मायाबलं ज्ञात्वा तद्विजये प्रवर्तितव्यम् । 1 मायाबलमविज्ञाय महाबल मनागपि । मायाविनं स्वं मनसापि न चिन्तयेत् ॥ ८ ॥ ' ददामि ते दिव्यं चक्षुः ॥ ' इति कमण्डलूदकेन नेत्रे प मार्जयति ॥ रामः । हन्त लङ्कावृत्तान्तः प्रत्ययं प्रतिभाति ॥ अग । किं पश्यसि ॥ रामः । रावणो राचसराजः सर्वप्रकृतिभिः परिवृतो मन्त्रयते ॥ रावणः । मातामह " किमत्र कृत्यम् ॥ 1 तत्र 4. प्रचोदित ... 3 एक add. A. * प्रत्यायनं भवेत् 5 For अयं. 2 जनयति A rends & हिम अयं रामः कामप्रतिमतनु श्रिया नेवानन्दं जनयति जनानां अधियाम् । verse: तः परिचितचिदानन्दपरमश्रिया ब्रह्मानन्दं मम मनसि नित्यं प्रथयति ॥ I number this verse as 7 a. 6 आगत्य A 7 प्रति स्पधी for स्वं and lacuna, A. 8 अतो add. A. इति om. A. 10 मातामह add. A. 9
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy