SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ VARIANTS IN ACT VI 293 प्रविश्य हनूमान । सुग्रीवोऽयम् । न हन्तव्यो न हन्तव्यः । रामः । आः आकृतिसाम्यादनर्थहेतुर्विपर्ययः॥ ततः प्रविशति सुग्रीवः। सुग्रीवः । न दृष्टो वाली॥ रामः। सखे सुग्रीव विभीषणः क्व गतः। अनुराव गताः ॥ सुग्री । एकत एवान्वेषणे वाली न दृश्यत इति नानामुखा वयं प्रस्थिताः ॥ ततः प्रविशति विभीषणः ॥ विभीषणः' । न दृष्टो वाली॥ हनू । स्वामिन् वालिनो दर्शनमस्माकं कुतः । गनदान अपि वानरास्तत्र तत्रान्वि10 ष्यन्तो न पश्यन्ति । रामः । तर्हि ऋष्यमूकं गमिष्यामः । किन्खमोघस्य बाणस्य किश्चिनच्यं प्रदर्शनीयम्। निरपराधेषु च न प्रयोक्तव्यः । कि करोमि । पुरोऽवलोक्य । अयमितो नातिदूरे वृक्षखण्डे कचिन नागः1 सञ्चरति । अयमेव लक्ष्मीकर्तव्यः । मृगया च राज्ञा धर्म एव । सावधानेन मया भवितव्यम् । यतो मृगजातिर्धनुर्धर दृष्ट्वा पलायते । अतो वृक्षविट15 पान्तरित एव भूखा निहामायेनम् ॥ निष्क्रान्तो रामः ॥ सुग्रीवविभीषणौ। अहो वाली क्व" गतः स्थात् । परस्परं विमृशतः ॥ प्रविश्व सम्भ्रान्तो रामः। हन्त महद् वैशसमापतितम्। मया वाणेन तीक्ष्णेन मृगो हृदि विदारितः। अद्रिराजप्रमाणेन वालिरूपधरो मृतः ॥१॥ 20 20 अग्रतोऽवलोक्य गत्वा विचारयामि ॥ ततः प्रविशति दिव्यपुरुषः । 1 हनु° M1 हनू A 2 आः om A ३ आकृति A सुकृति Mr + सुग्रीवः om Mr 5 °चरा वा A स for वालीA विभीषणः om Mr दर्शनं दुर्लभमस्माकम् for दर्शनमस्माकं कुतः A. 'ऋश्य Mr ऋष्य A. 10 षण्ड Mr खण्डे A 11 मृगः A. 1 लक्ष्यीय 13 मया om A. 14 एव om. A. 15 हनि for निहनिA 16 इति add A 17 A reads a before वाली. 18 °मापादितम् A 19 मृगः A. 20 तदग्रतो for अग्रतोऽवलोक्य A. 21 प्रविश्य for ततः प्रविशति A,
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy