SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 204 VARIANTS IN ACT VI दिव्यपुरुषः । विजयीभव रामचन्द्र। मुनिका देवो वा भवतु ननु जम्मारिरपि वा विधाता भूतानामपि भवतु यद्वा कमलभूः । तथा देहस्यान्ते स्वयमनुगृहीतस्य भवता ममाये कस्तेषां प्रभवति महिनामतिशयः ॥२॥ रामः। कस्त्वं मया म विज्ञातः स्तोषि मा परया मुदा। कुतूहलेन सङ्कान्तमंतस्तत्त्व प्रसीदतु ॥३॥ दिव्यपुरुषः । अहं किन वसुन्धराधीश महाबलानां वाली विनेता "वरवानराणाम्। मदान्धभावेन मयाभिपन्नो मतगशापेन कुरङ्गभावः ॥४॥ पुरा किन मदोन्मत्ततया मतगमुनी मर्यादामनवेक्ष्य तदीयाश्रमपरिसरे दुन्दुभिदेहं' विचिप्तवान् । तद्रुधिरपर्युषितं निजाश्रमागणं दृष्ट्वा स मुनिः शशाप । “दुरात्मन् वीरदर्पण खल्वेवमकार्षीः । अनेनातिक्रमणेन "देहस्यान्ते कुरङ्गरूपं लब्ध्वा वीरधर्मविरुद्ध 5 कुत्सितं मरणं प्राप्स्यसि" इति । ततो मया मनिर्बहुशः प्रयत्नैरनुनीत. पुनरनुजग्राह । वेदान्तजालपरिशीलनलब्धवर्णों वेदान्तरायविकलोऽयमनन्यभावः । देवासुरैरपि दुरूहतमेन तेन देहान्तमन्यदुरवापमवाप्स्यसीति ॥५॥ ० स एवायं शापो यदह सङ्ग्रामभूमि प्रति वामनुगच्छन्नन्तरा मृगो भूत्वा स्वरूपं च विस्मृत्य पलायितः। स एवायमनुग्रहो यत्तव प्रसादाद् ब्रह्मादीनामप्यलभ्यमैश्वर्यमवाप्तवामस्मि । तदेव भवदनुग्रहबलादुपनतं शाश्वत पद गमिष्यामि ॥ रामः । तथास्तु । "इति निष्क्रान्तो दिव्यपुरुषः ॥ रामः" । वत्स लक्ष्मण विभीषणेन सह किष्किन्धा गत्वा वालिनः कृतोत्तरक्रियं सुग्रीवं वानरराज्येऽभिषिच्छ कतिपयदिनैरेव मत्सकाशमागच्छ । विभीषण भातृव्य - - दिव्यपुरुषः om. MT, A. विवयीमव A. ३ मन्त° A. * दति A. वन A. मनपेख.. 7 Vi add. A ___ क्रमेण .. ' देहस्यान्ते . . . भूत्वा स्वरू' (1. 20 below) om. Mi. 10 अनुग्रहतो मामुपगतं A. ॥ इति om. A 12 रामः om. Mr. 13 दिवसैरेव A.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy