SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ 202 VARIANTS IN ATT VI विष्यन्' 'पर्यति । पुरोऽवलोक्य । अयं मम्पातिरित एवाभिवर्तते । एतन्मुखेन ज्ञातव्यम्। 'उपसृत्य । सम्पाते क्व प्रस्थितोऽसि ॥ सम्पा । एवम । इति कथायित्वा । त्वं पुनः क्व प्रस्थितोऽसि ॥ इनू । एवम् । इति कथयति ॥ 5 सम्पा। विदित मया वेदितव्यम् ॥ हनु । मया च विज्ञातव्य विज्ञातम् । यावद् रामाय निवेदयामि । अय रामो लक्ष्मणेन सह वालिगमापन इत एवाभिवर्तते । यावदुपसपीमि ॥ इति निष्क्रान्ती। ॥ शुद्धविष्कम्भः । 0 ततः प्रविशत्यधिज्यधन्वा कालपेपणच्ययो रामो लक्ष्मणश्च ॥ रामः । हन्त किमेतत् । न जाने क्व गतो वाली वानरेन्द्रः । पूर्वयुरहं वालिना' ___ सह सवामभूमिमभिप्रस्थितः । स च मद्विषयाबहुमानान्मां प्रत्युपचारार्थ पुरोगमनं पार्श्वगमन च परिहत्य परिवार च किष्किन्धां सम्प्रेष्य 1 एकाकी पूर्वत एव मामनुगतः । अह चाप्रतिच्छन्नेव सङ्घामभूमिपर्यन्तमागतः । अद्यावश्य द्रष्टव्यः । पुरोऽवलोक्य । 5 सहर्षम् । अयमसौ वाली ॥ सत्खर धनुषि बाण सन्धत्ते ॥ वाली वा सुग्रीवो वा" विभीषणो न" दृश्यते । अनुचराश्च न दृश्यन्ते । तस्मादयं वालीति निश्चिनोमि । पूर्वेदुश्चकाकी स्थितः ॥ विष्य 3. विष्धन .. 11 चाप्रतीक्षमेव A पर्यटति A. 12 For अद्यावश्यं .. दृश्यते A reads ३ उपदत्य om. 11 तत्र युद्धारमाय पृष्ठतः समालोकितो न कथयति A. दृष्टः । आश्चर्यम् । ततस्तं बहुशोऽन्विष्यापि विदितं विज्ञातव्यं for विधातव्य | क्वाप्यपश्चन् नैराश्नर्थमूकमहमागतः. विज्ञातं A. 18 धनुषि after बाणं add A च add. A. 1" लक्ष्मणः । मम तु संशयो वर्तते वाली च for वासिना A । एव add. A. 15 इति add. A. " प्रखितौA. 16 रामः add. A. 10 सम्प्रेच्य Mr सम्प्रेष्य A. 11 Mr मA. add. A.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy