SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ____ 282 • SUPPLEMENTARY PASSAGES रामः । तदा अतुलभुजबलप्राथतोपत्र दृप्ते तन्मित्रेड महतरायारिणि कार्यसिद्धिनॊ नातिनिरपाया। अतोऽत्र किञ्चिदुपयोरुद्ध प्रतिविधातव्यम् ॥ वाली। सदृष्टिक्षेपम्। एतावुभावपि निपीड्य दृढं भुजाभ्यां रक्षाप्रभोरुपहरामि परासुकल्यौ। अथवा किमनेन। उत्पाद्य सत्वरममुं गिरिमृष्यमूकं तैर्दुमनोरथपरैः सह चूर्णयामि ॥ ५९॥ इति विकटमुत्पतति ॥ श्रम । सावेगम् । वत्सो समवधत्तम् । कुहनावपथिकस्य दशकन्धरस्य मित्रं किल दुरात्मा सान्दनिः॥ लक्ष्म । ससम्भ्रमम्। आर्य अचमनापान किश्चिद् व्यवस्थति । तदत्र प्राप्तकालमादिशवार्यः॥ 15 रामः । शरसन्धानं नायित्वा। वत्स पश्य । शाखामृगो निरपधिपाधताः सम्धामकास्त्रवशमेत्य मुधैव दृप्तः। आकल्पमेष शरपञ्जरमध्यवती लाकपित्वमाधिगच्छति दिग्वधूनाम् ॥६०॥ 20 इति विस्नति ॥ 10 नेपध्ये यदा वीरस्तीक्ष्णैरिषुभिरभिनद्धः प्रविवशः __ स्वमात्माम तस्मात् परिहरयितुं नाशकदयम्। सर्वे। समाकर्ण्य । सौत्सुक्यम् । तदा किम् ॥ 25 पुन पथ्थे। तदा ग्लानर्मुक्तो रघुपतितिरान च्छेदे प्रायश्चित्तं व्यधित किल देहान्तमुचितम् ॥६१॥ श्रम । दिध्या प्रातहतममा लम् ॥ सक्षम । नूनमुचितज्ञानामग्रणीः किल कपिग्रामणीः ॥ ___30 रामः । कथमेवं वृत्तम् । भवतु । विधिविलसितं को वान्यथयेत । 'ऊर्ध्वमवलोक्य । किमेतदकाण्ड एव कल्पान्तEिRMeroi लाकोलाहलं कपिचक्रमकममितोऽमिमुखमालोक्यते ॥ Here begins M8. B. 2 K bere adds TTH:
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy