SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 5 10 SUPPLEMENTARY PASSAGES श्रम°। देव अयमसौ कथं कथमपि जाम्बवता प्रतिबोध्यमानं प्रत्यग्रपितृवियोगविहलं वत्समङ्गदं पुरस्कृत्य हनुमद्विभीषणाभ्यामनुगम्यमानः कतिपयप्रधानव्यक्तिपरिवृतः कनिष्ठः कपिराजो देव सभाजयितुमभ्येति ॥ लक्ष्म'। सकौतुकम् । आर्ये विविच्याधिगन्तुमीहे ॥ श्रम० । 20 सर्वे । सप्रणामम् । जयति जयति देवो रामभद्रः ॥ रामः'। भद्रा इत्थं सानात्कृतव्यलाकः किमनुयुञ्जे ॥ वीरः सोऽयं सुपर्वचितिभृदिव समुत्तप्तकार्तस्वरश्रीः सौरिर्वमे पिशङ्गस्फुरिततनुरुही धूमिलायो हनुमान् । पार्श्वेऽप्यत्राञ्जनक्ष्मापतिरिव शनकैः सञ्चरिष्णुः कनीयान् रक्षोनाथः प्लवगपरिवृढाः पृष्ठतोऽमी नलाद्याः ॥ ६२ ॥ ततः प्रविशति हनुमद्विभीषणाभ्यामनुगम्यमानः सपरिवारः सुग्रीवो जाम्बवत्प्रतिबोधितोऽङ्गदश्च ॥ सुग्रीवो जाम्बवतोमुखमीचते ॥ 15 जाम्ब' । देव दाशरथे किं प्राकृतमिव सुग्रीवं बोधयसि । स्वस्वपाप्मानुरूपां फलपरियतिमनुवते किल जन्मभाजः । सुग्रीवः । सव्यलीकम् । 1 भवान् धर्मो धर्मप्रवणमतिरेष प्रतिदिनं भवान् ध्येयो ध्याता पुनरयमनावर्जितमनाः । भवान् शास्ता शिष्यः पुनरयमतन्द्रः किमपरं भवान् सेव्यः सर्वैरुपधिभिरय सेवक इति ॥ ६३ ॥ . दण्डवदेन प्रणिपातयति ॥ रामः । ससम्भ्रममुत्थाप्य परिष्वज्य च । सखे वैकर्तन । एक एव नौ प्रधानपुरुषः प्रसविता सविता । तत् किमुपचारैः ॥ 25 सुग्री० । देव यद्यहमनुग्रहपात्रं तदङ्गदस्य प्लवङ्गाधिपत्यदानेन मामनुगृह्णातु भवान् ॥ रामः । विहस्य । किमचानुग्राह्यम् । 2 सर्वे । साधु सुग्रीव साधु ॥ अयं वत्सो गुणैः स्वाध्यः पितृभाक्तपरः । वत्सलश्च वाद किं विधेयमिहाधिकम ॥ ६४ ॥ * Kreads पावेत्यचा०. रामः om K. 8 283 4 Kreads राम: for सुग्रीवः K om. this number.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy