SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ SUPPLEMENTARY PASSAGES 281 अतः। पापः पित्र्यस्यापि रायोऽपहती सोदर्यणां स्वस्य भायाभिकश्च । रक्षोमिचं त्वय्यनार्य विधित्सुः पूर्णच्छद्मोपेक्ष्यते किं कपीन्द्रः ॥५५॥ वाली सोत्प्रासम्। कथमेते सुग्रीवपक्षपातिनः शाखामृगाः प्रतिभिद्यमानाः प्रशासितारं प्रोत्साहयन्ति रामभद्रम् । सस्मरणावलेपम् । भर्तुस्ताण्डवडम्बरे विषमितावस्थानमद्रीश्वरं द्राक् काम्यं नयतोः क्षण तुलयतोः क्ष्मांतत्प्रसङ्गात् पुनः। संस्कारं शतकोटिकुट्टनशतः पित्रामुहत्ती तयोर् बाहोरेष हि शासिता किमपर त्वस्मादपि श्रोष्यते ॥५६॥ विकटं परिकामति ॥ लक्ष्म । आर्ये कस्तावदाखण्डलेः खण्डनेनाभीष्टं मन्यते ॥ श्रम । एतस्यैतन्मित्रस्य च दायादौ सुग्रीवविभीषणौ ॥ 15 लक्ष्म । विलोक्य । कथं चरणस्पृष्ट व मर्मणि क्रुध्यति प्रायः पौरन्दरिः॥ श्रम । वत्स सुबोहत् यत् तेजस्तेजोऽन्तरोत्कर्षदर्शनेन दीप्यति ॥ 10 रामः। 20 अयं वीरो वारामधिपतिषु सन्ध्याव्रतविधिं विधित्सुर्यद्रक्षःपतिमभृत कक्षान्तरचरम्। अपूर्वोऽयं दृष्यद्रिपदलनभङ्गीप्रकटन गह-पोर्दण्डहिर गर्वगरिमा ॥५७ ॥ सवितर्कम् । निरूपाधिकः किलास्मिन् प्रतीकारः। अयं दृप्तः किं नः परिगतमयं दुह्यति परं सकुल्यो , नैतत् प्रभवति निदानं विशसने अयं रक्षोमित्रं भवतु किसनेनार माधकं सुदुर्वृत्तो दह्यस्तदपि परतन्त्रस्मरणतः ॥५८ ॥ सविमर्शम्। इदं किल क्षत्रधर्मतन्त्रं यदाह्नतः सवामोत्सवान विरमेदिति । एवं च कृते स रक्षःपतिर्मित्रव्यसनादुत्साहशक्त्या हीयते । हीनोत्साहस्य रिपोः प्रभुमन्त्रशक्ती अपि प्रागिव न प्रभू भवतः॥ 30 लक्ष्म । यदि ध्रियते ॥ 25 No number, K. 2 Lacuna, K ३ मर्षम् K..
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy