SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ 10 280 SUPPLEMENTARY PASSAGES तन्न सम्भाव्यते किल क्षत्रतूबरमाचे तावदेतावान महिम्नः प्रकर्षः। सस्मरणम् । कथमहो गृहीतोऽस्मि चिरस्य प्रत्यभिज्ञया यत् किल रक्षाकुलोत्पातधूमकेतुराविर्भविष्यति दशरथदारेषु सप्तमो वैकुण्ठावतार इत्याषी व्याहृतिः श्रुतिपथमवतीर्णव । स एवैष इति चरितान्येवास्य प्रत्याययन्ति । तथा हि। सुरक्ष्माभृत्सार त्रिपुरहरधन्वाच्छिनदयं शिशुः क्षत्रोच्छित्तिप्रथितमपि जिग्ये भृगुपतिम् । त्रिमूर्धप्रष्ठाश प्रधनभुवि नक्तञ्चरभटान् क्षणेन प्रामृक्षज्जठरकरटाहानिव करी ॥५०॥ विमृश्यमाने तु मैयमिदमुपकाराय । यतः। अगाधगाम्भीर्यमतिप्रसन्नं निरस्ततेजोऽन्तरचाकचिक्यम्। 'यमिन्द्रियाणा सुहितत्वहेतुर् महः पुस्ताददगाविसते ॥५१॥" आकाशे । भो भो रावण मम तावदनेन तीर्थन मित्रार्थ प्राणान् लक्षातः करस्थमेव 15 श्रेयः । तव तु दुश्चरितमहिमा किंपरीपाकः । यस्य ते साक्षाद्विश्वसृजः सुतो जनयिता देवोऽपि जेता पुरा ध्येयं दैवतमात्मनैव शिरसामुत्कर्तनं साहसम्। छन्दःशेषकरं श्रुतं किमपर शयाः पतिः किङ्कर स्तस्यायं कुपथः स्मृतोऽपि सहसा हृमर्म भिन्ते मम ५२॥" 20 अथवा निर्वाणकालः किल वत्तेजसः। सविषादम। वर्सिठवात श्रवणप्रसङ्गाद् ___ यदृच्छया श्रोत्रपथं प्रविष्टैः। दिव्यर्षिगोष्ठ्यां किल तिष्ठमानः सन्तप्यते त्वञ्चरितैः पुलस्त्यः ॥५३॥" 25 नेपथ्ये । भो भो रामभद्र। धर्मत्राणाय पापीय परिपेषाय केवलम् । ___भवादृशामुनवोऽयमिति तत्त्वविदो जगुः ॥५४॥" 'प्रामग्रज. K. 2 No. 49 K. विमृष्य. K. + यमे र. No. Hp K. No. 43 K. TK reads वशि. * No. 48 K. 9 No. ५५ र.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy