SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 192 ACT VII 4–5 शब्दश्रवणं नाटयित्वा । लङ्का। कहं मङ्गलतूरखमिस्सा ओ गीदीओ णिसमीअन्ति ॥ अल । नेपथ्याभिमुखमवलोक्य। कथं सीताविशुध्यनुमोदनाथमवतीणीभिरप्सरोभिर्दिव्यर्षिगणैश्च रामभद्रनिदेशेन निष्पादिताभिषेकक5 ल्याणो विभीषणः पुष्पकं पुरस्कृत्य रामभद्रमभ्येति । तदेहि तथाविधसहजमहिममहनीयचरितमहानुभावांवलोकनेन चक्षुः कृतार्थयावः ॥ इति परिक्रम्य निष्क्रान्ते । ॥मिश्रविष्कंधकः॥ ततः प्रविशति पार्श्वगतहनूमत्सुग्रीवः ससीतालक्ष्मणो रामः ॥ 10 रामः। किं चिरायते विभीषणः ॥ ततः प्रविशति पुष्पक पुरस्कृत्य विभीषणः ॥ विभीषणः । अनुष्ठितः किल मया रामभद्रादेशः । तथा हि सत्कृतं मातलिमनु अजनगलदनसम्वकिणाङ्कगण्डस्थलाः स्खलत्कनककङ्कणं नियमितैकवेणीभृतः । क्षमातलविवर्तनातिमलिनाम्बरा मोचिताः प्रयान्ति किल सस्मिताः स्म सुरलोकवन्दिस्त्रियः ॥५॥ Cett 1 राव B रव cetta हनू B, K हनुE समीअन्ति B णिसमिअन्ति | | ग्रोवः E, K ग्रीव B णिसामी नाना Se पिसम्मीअन्ति र णि 10 चिरायते E, K चिरायितो B सामीअन्ती w णिसमीअन्ति । 11 °संलव E सपद्यव• I, सम्भव 3 महनीयचरित° om. K only cett. * °चरित• w, Se, I, B चरित्र : 12 °कङ्कणw 'कङ्कणं cett * भावलोक• Se °भावावलोक° cett | परिष्क्रम्य E परिक्रम्य cetta 13 सस्मिताः B सम्मिताः E, K सम्मिता विष्कम्भः विष्कम्भक: cott | Sc, I सम्मिता changed to संसिता w. " ततः प्रविशति ...चिरायते विभी- वन्दि. K, w, Sc, I, वन्दी B षणः om. W, So, I only. | °वन्धी E.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy