SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 191 ACT VII 2-4 अल । अयि किमत्राश्चर्यम् । इदं हि तत्वं परमार्थभाजा. मयं हि साक्षात्पुरुषः पुराणः । विधा विभिन्ना प्रकृतिः किलैषा चातुं भुवि स्वेन सतोऽवतीणी ॥२॥ लङ्का। कहं अम्ह' साभिगा रक्खसणांहेण रदं ण 'ओधारिदम्॥ अल । अयि सरले । शपमहिना किल मूर्छन्मोहः सोऽपि नापराध्यति ॥ नेपथ्ये कलकलः। उभे ससम्धममाकर्णयतः ॥ 10 पुनर्नेपथ्ये । समवर्धत भोस्त्रिजगञ्चराणि भूतानि । वस्वर्करुद्रसहितः स्वयमेष साक्षाद् वृद्धश्रवाः समभिनन्दति साधु साध्वीम् । अग्निप्रवेशपरिनिर्गमशुद्धभावां सीतां रघूत्तम भवस्थितिमाद्रियस्व ॥३॥ 15 अल । कथमेते दिवौकसोऽपि दशकन्धरगृहनिवासव्यसनकौलीनशङ्कापनुत्यै कृतपावकप्रवेशनिर्गमनां सीतां देवीमभिनन्दन्ति । अहह। पतिव्रतामयं ज्योतिर्योतिषान्येन शोध्यते । इदमाश्चर्यमथवा लोकस्थित्यनुवर्तनम् ॥४॥ । अपि E, I, अयि cetta ___ अधा : ओधा cett परमार्थ K, W, Sc, B परमार्धE | समधत्त B समवधत्त cett. यामार्थ• I. ' भवस्थि• B, E, K भवत्स्थि w, ३ अम्हाणं B अम्ह K, Sc, I, ब्रह्म | Sc, Is E, W. 8 ग्रह E गृह° cetta * नादेणw °णाहेण cett सीतां देवी E, K सीतादेवी cett..
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy