SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 5 10 15 ACT VII 6-8 193 उपसृत्य' । जयतु जयतु रामभद्रः । देव' एतदवसानः किल निदेशः सम्पादितः । 'कार्तस्वराभिर्दृश्याभिः पतिताभिश्च साम्प्रतम् । वन्दीर्भिरिव ताः काराः शृङ्खलाभिरलङ्कृताः ॥ ६ ॥ अयं च पुष्पकनामा स" विमानराजः । असंरुद्धगतेरिष्टप्रवृत्तेर्वंशवर्तिनः । मनोरथस्यानुगुणं सर्वदा यस्य चेष्टितम् ॥ ७ ॥ रामः । साधु लङ्केश्वर साधु सम्पादितम् । सुग्रीवं प्रति । सखे वैकर्तने किमचावशिष्यते ॥ सुग्रीवः । 2 निर्व्यूढा " प्रगुणविभीषणाभिषेकात् ॥८॥ सम्प्रति तु द्रोणं प्रत्याहरतो " हनूमतः सविशेषं गृहीत K, Sc, Ig= उत्खातस्त्रिभुवन कण्टको ऽतिदृष्यहोर्दण्डाञ्चितमहिमाप्ययं निकारः । देव्याश्च प्रतिशमितस्तथाच सन्धा 1 उपसत्य Sc उपसृत्य celt 2 जयतु २ B जयति २ W जयति E, करा: E 8 3 देवा: E देव cett 2789 4 एव तदवसानः W एतदवसान: cett कार्तस्वराभि० W, Sc, B कार्तस्वरीभि० E कार्तस्वरोभि० I2 कर्मीन्नराति K • पतिताभिश्च B, K प्रतीत्वाभिच पताभिश्च I, पताकाभिश्च W, Se 7 रिव ताः काराः B कारा K रेधिताः कार: So कारः w 'रेधिती: काराः I • रेधिताः देवि ताः ● रेधिता 9 10 शृङ्गला° B शृङ्खला० cett ता E 13 °ङ्कृताः । स om. E only. 11 •ण्डोचित E •ण्डाचित cott. 12 निर्व्यूढा B, Ig निव्यूढा K निर्बंढा निर्व्यूढ So निव्यूढ ● वादिया हरतो cett 14 cett. corr to निर्व्यूढ: W णाद्रिं प्रत्या हनु° E हनू° cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy