SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 174 174 ACT VI 31-32 वास। गन्धर्वराज न तुलाधृतस्तावदनयोवीरसमयोचितः परिकरः । सावेगम् । सूत' सूत साङ्गामिक मे रथमुपहर रामभद्राय । अहमपि गन्धर्वराजाधिष्ठितं विमानमेवाधितिष्ठामि ॥ इति तथा करोति ॥ । सूतः। यदाज्ञापयति देवराजः ॥ इति निक्रान्तः ॥ चित्र । देवराज कथमप्रतिसन्धेयं तुमुलम् । तथा हि । रक्षोभिर्विपिनौकसां परिवृढेश्चारादपास्तक्रम मुष्टामुष्टि कचाकंचि प्रहरणप्रक्षेपमूढात्मभिः । प्रारब्धं रणकर्म दुर्धरमिथोनिष्पेषशीर्यहपु10. निष्ठ्यूतासझरीभिरेव सरणिर्दुःसञ्चराभूद्यथा ॥३१॥ अपि च। वीराणां रुण्डरूण्डप्रविघटनप?स्फारदोर्दण्डखण्ड___ व्यापारक्षियमाणप्रतिभटविकटाटोपवर्मप्ररूढः । कूटः कोऽप्येष युद्धाजिरभुवि जरठश्चित्रकूटानुकारी लीयन्ते यत्र शत्रुप्रपतनविवशः कोटिशः शूरकीटाः ॥३२॥ 15 1 सूत E सूत२ cett. ५ मे om. E only. 3 °मुपाहर B °मुपहर cett. * देवः देवराजः cett. °मतिसन्धेयं K, w, Se, I, सन्धयं B °मसि सन्धयं E... °कच B कचि cott. ' प्रारभर प्रारब्धं cett. 8 oare to for oftto K only. १ सरिणी : सरणिर् cett. 10 नुण्डनुण्ड B रुण्डउण्ड I, रण्डतुं E रुण्डतुण्ड° K, W, Sc. 11 पटल° E , पटु" cett. 12 स्फुरद् E °स्फार° cett 13 °वर्षा for °वर्म° E only 14 जठर B जरठ° cett. मप्रति
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy