SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 5 10 15 ACT VI 33-35 are | गन्धर्वराज इत इतः । प्रासप्रोतप्रवीरोस्वणरुधिर परामृष्टबुक्काजिघत्सा 1 प्रकाण्डास्थिस्नायुस्फुटतरविलक्ष्यान्तनिवहाः ॥ ३४ ॥ चित्र' । देवराज अपूर्वोऽयं रक्षः पतेः सङ्ग्रामावतरणसर्गः । तथा हि । धावतृप्राधिराजाप्रतिमतनुरुहच्छायया वारितोष्णाः । विश्राम्यन्ति क्षणार्धं प्रधनपरिसरेष्वेव मुक्ताभियोगा धीराः शस्त्रप्रहारवणभर रुधिरोद्गारदिग्धाखिलाङ्गाः ॥ ३३ ॥ इतोऽपि । प्रतीक्षन्ते धीराः प्रतिमुखमुरोर्भिः सरभसं विपक्षाणां हेतीः प्रतिनियतधैर्यानुभवतः । विदीर्णत्वग्भारा दलितपिशिताधिमनि इत om Ig only ' प्रासप्रोत B, K, Sc, Ig प्रातः प्रोत w मासपोत E * वारितोष्णाः B, E, K वारितोत्था: W, Sc, Ig 4 cett मुक्तामियान्धा B मुक्ताभियोगा cett • मरोभिः I 5 सुराभि: E • मुरोभिः 6 प्रेयाः सङ्ग्रामसीमन्यनुजशतवृतो" मेघनादोऽपि पार्श्वे वामेऽन्यत्र प्रवीरेष्वतिर्विषममदो बोधितः कुम्भकर्णः । कैकस्या बन्धुवर्गोऽप्ययमतिविकटः पृष्ठतस्तिष्ठमानोऽ ध्यास्ते मध्यं" निषणो रथशिरसि भृशं विन्ध्यवद्दुर्विगाहः ॥३५॥ 7 हेतिः E हेती: cett •नुभवः स •नुभवतः cett विदीर्ण W विदीर्ण' cett 9 •भारान् B ●भारा cett 10 ●शित w शिता° cett 11 स्थिना°E • स्थिस्नायु cett 12 175 •लक्ष्यांल• E प्रेक्ष्य: W, So व्रतो Sc, Ig ●लच्या न्त्र cett. प्रेष्याः cett. 14 वृतो cett 15 नवंषममदो बो० E, K, Ig मदो द्वोo W, Sc 10 विक्रम्या B 17 मध्यं B, E, Ig 13 ० विषमगवकटमदो बो० B. कैकस्या cett मध्ये K, W, Sc.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy