SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 178 ACT VI 29-30 वास। सकुल्यानामयेष मनोरथः ॥ चित्र । किं चित्रम् । सहजाः किल ते मिथः शत्रवः । कृत्रिमतापि निधिपुष्पकादिहरणवृत्तेन दुर्वृतस्य सुप्रथिता । अथवा' । यावंत्रिलोक्यां किल जन्तुजातं तत् सर्वमस्योद्धतदुश्चरित्रैः । कर्थितं श्रीरघुनन्दनस्य प्रीत्या विधत्ते विजयप्रतीक्षाम् ॥२९॥ वास । निरूप्य । गन्धर्वराज यदिदमधित्यकातः सुवेलाद्रेरकाण्ड एव प्रबलकिलकिलाकोलाहलमुखरितहरिन्मुखं वलीमुखचक्रम10 क्रममेवोचलितं तथा मन्ये पतितमेव प्रहरणैरिति ॥ चित्र । देवराज पश्य पश्य । अयं रक्षोनाथः क्षितिधरशिरोबन्धुरतरे रथे तिष्ठन प्रष्ठः। प्रधनरसनिष्णातमनसाम । मुहर्जीवाघोषैर्बधिरयति दिक्प्रान्तशिखरि__ प्रतिध्वानाध्मातैर्गगनविवराभोगमभितः ॥३०॥ 15 1 सकलाना कुल्याना K सकु- | B हालाहलरखरं for कोलाहलमुखरिTTT cett. तहरिन्मुखं K. *प कापहरणाटकवृत्तेन दुर्वृत्तस्थ B| चक्र समेवो K °चममेवा पुष्पकादिहरणवृत्तैर्न दुर्वृत्तस्य र पुष्प- | cett. दाई दुर्वृत E पुष्पकादिहर ___ चकितं E चलितं cett. णवृत्ते?वृत्तस्य w, Se, I. 10 पश्चE पश्वर cetta ३ अथवा om. K only. 11 पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः added along margin, Sc • अथापि यावत् for यावचिलीक्यां ____12 प्रबलरस. B प्रधनरत E प्रधK only. नरस K, w, Se, I, कान्तB कात: cett. ___13 मनसा : मनसान् र मनसां किलकिल 1 किलकिला° cett. cett ' हरिबुखं E, W, Se, I, करिबुखं | 4 °नमा F नामा० cett.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy