SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 172 5 10 15 दृढतरमभियोगं वीक्ष्य 'रक्षोविनेता सह तनुजसगर्भप्रेष्यरक्षः सहस्रैः । सरभसमरराणि द्रागपावृत्य विद्रा वितनिखिलवनौका निर्गतोऽयं नगर्यीः ॥ २७ ॥ शब्दश्रवणं नाटयित्वा । आः क एषः कौवेयाः ककुभः क्वणत्कनककिङ्किणीजालमालिना विमानेन सरभसमित एवाभ्येति ॥ सूतः। निर्वणं । देव भवतैव गन्धर्वराज्याधिपत्याभिषेककृत महाप्रसा दचित्ररथः ॥ 20 ACT VI 27-28 are | सूत पश्य' पश्य । 1 ' ततः प्रविशति विमानाधिरूढश्चित्ररथः ॥ चित्ररथः । जयति जयति देवराजः ॥ वास' । गन्धर्वराज समरदिदृक्षानिर्भरं किं चेतः ॥ चित्र | तदपि ॥ वा । किमन्यत् ॥ चित्र | अलकेश्वरनिदेशः ॥ वास । कीदृशः ॥ चित्र । दुर्बोधो जनिदिवसान्मम प्रवृद्धः कोsयाधिः प्रबलतमोऽथवा त्रिलोक्याः । तस्येदं निधनदिनं विधेर्विलासात् कल्याणी परिणतिरस्तु वान्यथा वा ॥ २८ ॥ तदवगन्तुमहं प्रहितः ॥ THE THR cett. रच्यो for रचो° Ig. सगर्भ्य for "सगर्भ० Eonly. * •प्रेच्य for •प्रेष्य only. ● • मौलिना B मालिना cett. • विना विमानेन add. Bonly. " राज्याभिषेक E राज्याधिपत्याभिषेक W, Se, I2, B • राज्याधिपत्याभिषेके K. 8 9 10 चेतः । चित्र om. K only. ततः अन्यदपि add. W, Se only. दुवादो दुर्बाधो cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy