SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 171 ACT VI 25-26 दनात्मज्ञा वासवपुरःसरा दिवौकसोऽपि मत्सरेण विक्षोभ्यन्ते । तहेवि त्वमभ्यन्तरे प्रविश । अहमपि तावत् कैश्चिहोर्भिः प्रमत्तान लवगपरिवृढान दिक्षु विक्षिय दौ ___ रन्यैः पिष्ट्वापि युद्धाभिनयविधि टौ तौ तपस्विमरोहौ। 5 शिष्टैः कृष्ट्वा स्वचेतःप्रतिफलितवृथारन्ध्रमात्रप्रविष्टान दुष्टांस्त्रविष्टपानयपगतकरूंणस्तैः पिपर्मि स्वकाराम ॥२५॥ इति विकटं परिक्रम्य निष्क्रान्तः ॥ ततः प्रविशति रथेन सपरिवारो वासवः सूतश्च ॥ 10 "मातलिः। देव दिवस्पते । यथा तावदधिलङ्कमेषः संवर्तप्रकटविवर्तसप्तपाथो नाथोर्मिव्यतिकाभिमप्रचण्डः । निर्घोषः स्फुरति भृशं पर सहस्र व्यावलगत्मबलगतागतानपाणाम् ॥२६॥ 15 तथा तर्कये युयुत्सया निर्यियासति नक्तञ्चरचक्रवर्तीति ॥ cett 1 मत्सरेणो Se मत्सरिणो w मत्सरेण | पिपर्मि B, E, K, I, विभर्मि w, Se. । 'कारा स्थाद्वन्धनालये add. along fagara W, Sc fasitzant cett margin, Sc __३ भ्यन्तरं B भ्यन्तरमेव E भ्यन्तरे | 10 परिष्क्रम्य for परिक्रम्य B only. cett. 11 मातलि: om B only + "विनय. for "भिनय K only. 12 दिवस्य ते B, Sc दिवसते cott गतौ : °मदौ I, नटौ cett. 13 प्रलय by rer above संवर्त w.. "कृष्टान B कृष्टा 1, कृष्दा cetta 14 परसहस्र corr to परैःसहस्र B १ करणेस्तेः B करुणरतःE कर- परःसहस्र॰ cetta मस्ते I, करणस्तैः K, w, Sc. ___16 सपा K, W, B स्त्रपा°E, Sc, I.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy