SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 149 ACT V 58 यदन्यत् साधूनां तव च गुणराशेः समुचितं प्रहाणे प्राणानां तदपि हि यथाशक्ति विदधे ॥५॥ ' रामः सविनयलज्जाशोकस्तिष्ठति ॥ सुग्रीवविभीषणौ जनान्तिकम्। आर्ये श्रमणे । कथममृतहृदादिवास्माकं 5 रामदेवादेष विपाकः ॥ श्रम । माल्यवता किलैवम् ॥ इति उमयोः कर्णे कथयति ॥ वाली। वत्स 'सुग्रीव ॥ सुग्रीवो बाष्पस्तम्भ नाटयति । वाली। ननु सुग्रीव । आः प्रतिकूलिकः संवृत्तः ॥ सुग्री । सकरुणम्। आर्य आर्य प्रसीदाज्ञापय ॥ 10 वाली। वत्स कथय कस्तवास्मि ॥ सुग्री। गुरुः स्वामी च ॥ वाली। वं तु" मम कः ॥ सुग्री । शिशुः प्रेष्यश्च ॥ वाली। वत्स कथय क आवयोरन्योन्यधर्मः ॥ 15 सुग्री। वशित्वं वो वश्यता च मम ॥ वाली। तं" हस्ते गृहीत्वा। तर्हि दतोऽसि रामाय । राम नन्वेष गृह्यताम् ॥ 1 प्रहारे for प्रहाणे Bo only. ' सुग्रीवर w, Se सुग्रीव I, Bo, E, " हि om Bo only | I, Md ३ जानाति के Sc only 10 स्वगतम् add w, Se only 11 प्रातिकूलिकः Bo, w, Sc, IL (prob ___ + आर्य ... कथं om. Ma आर्ये . corr. fr. प्रतिकूलिकः) प्रतिकलिकः I, स्माकं om Bo प्रतिकुलिकः : प्रतिकूलक: Ma. देवंवि० "देषदेचवि. w, So 12 तु II, Bo, w, Sc, Md नुE, I, देष वि० cett 18 om Bo only किलैवमेवम् E only. 14 तं om Bo only 'सुग्रीव om Bo only + TTATG W, Sc TTH I, Bo, I, Md स्तवनं w only. रामाय E.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy