SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 148 ACT V 56-57 कण्ठपरिधीकृतस्तकण्ठकनककमलमालागुणः शक्रसूनुरस्यामपि दशायां वीरश्रिया प्रदीयते ॥ ततः प्रविशतः सुग्रीवविभीषणी वाली रामश्च ॥ रामः। अप्राकृतांभिजनवीर्ययशश्चरिबान पुण्यश्रियः कुलमहीधरभूरिसारान् । एवंविधानपि निपात्य कटुर्विपांकः सर्वकषः कषति हा विषमः कृतान्तः ॥१६॥ वाली। वत्स विभीषण । पश्य पश्य । सुष्टु शोभते वाससुग्रीवस्य वक्षसि सहस्रपुष्करमालागुणः ॥ 10 सुग्रीवविभीषणौ । अपवार्य। अकाण्डशुष्काशनिपातरौद्रः 'क एष धातुर्विषमो विवर्तः । अस्माभिरायः शपथैर्निरुद्धैः कथं विलयः कथमासितव्यम् ॥१७॥ 15 वाली। रामभद्र रामभद्र ॥ रामः। आर्य अयमस्मि ॥ वाली। यदासक्तं" दैवादनभिमतसख्येऽपि हि जने मया" सख्यं प्राणैरनृण इव तस्याहमधुना। 1 °स्व. om. E only. कमल. om Md only. ३ दीप्यते for प्रदीप्यते Bo * तानि जय० for °ताभिजन Bo only १ पाकः corr. to °पाके 11 पाक Bo पाक: cett पुष्करस्य माला E only क एक I कराल. क एष cett 8 OTTO E, Bo, Sc pref: cett 9 : W, Sc °75: cett 10 विलब्धः for विलयः E only. 11 यदारब्धं W, Se only यदासक्तं cett. 12 यथा for मया E only. व om Md only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy