SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ 150 ACT V 59-60 रामसुग्रीवो। को हि पूज्यस्य गुरोर्वचनं न' बहु मन्यते ॥ विमी। अहो विस्तरस्थानेऽपि धर्मोपपतिपरिशुद्धः सङ्केपः ॥ वाली। वत्स सुग्रीव । अथ ब्रह्मपुत्रादाचायज्जिाम्बवतः अधीतधर्मपारायणवचनेन कीदृशस्त्वया मैत्रीधर्म आगमितः ॥ । सुग्री। प्राणैरपि हिते वृत्तिरद्रोहो व्याजवर्जनम्। आमनीव प्रियाधानमेतन्मैत्रीमहाव्रतम् ॥१९॥ वाली। रामभद्र तवापि भगवतः सहस्रकिरणान्वयपुरोहिताहसिष्ठादेष एव सम्प्रदायः ॥ 10 रामः। आर्य अथ किम् ॥ __वाली। तदनेन मैत्रीधर्मेण भवझामन्योन्यस्य वर्तितव्यम् । मदनुरोधात् क्रियतामुपनिबन्धः । अग्निसाक्षिकाच्च समयो नातिवर्तते । सन्निहित एवायं मतङ्गयज्ञाग्निः ॥ __ रामसुग्रीवौ । बन्योन्यहस्तग्रहम्। पुण्ये मतङ्गयज्ञानौ सख्यं 'निर्वृतमावयोः। ममेव हृदयं तेऽस्तु तवेव' हृदयं च मे ॥६॥ वाली। रामभद्र अयं तु वत्सो विभीषणस्वया प्रतिश्रुतलङ्काधिराज्य एव पुरतः श्रमणायाः ॥ विभी । सलज्जाशङ्कम्। कथं "ज्ञातोऽस्मि ॥ 15 1 न after गुरोर्वचनं II, Bo, w, Se, I, I 'निर्वृत्त I, W, I, निवृत• Sc, Md Md, before, E निवृत्त : निवर्त• Bo रविहते for "रपिहित E only __ ममैव E only. 3 cater for ogni E only. । तवैव E only. * हि add W only दायकः for °दायः E only. ___10 राष्ट्र for "राज्य Md रा only Bo. " काच्च II, Bo, E, I, कश्च w, Sc, | 11 जातो for ज्ञातो E only. Md.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy