SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ नेपथ्ये। ACT V 55 147 श्रम । स एष खलु विभीषणसखः सुग्रीवः सविमर्षसंरम्भ सम्प्रहारमनुसरति । सर्वे च यूथपतयो गिरिगहरेभ्यः सम्पतन्ति ॥ लक्ष्म । तेन हि सम्प्रति मायारोपितव्यं धनुः ॥ अम । एष वालिकायदुन्दुभिकरङ्कसप्ततालगिरिमहीतलान्यव5 दार्य रामतूणीरमधिशयितः शरः ॥ मद्रोहाछपथात् प्रसीदतु मतिः पौलस्त्यसुयीवयो हे वीराः कपयः शमोऽस्तु भवतामीशः स एवास्मि चेत्। रामान प्राप्तमहार्घवीरमरणस्याशस्तिरेषाद्य मे योऽहं सूर्यसुतः स एष भवतां योऽयं स वत्सोऽङ्गदः ॥५५॥ लम। तदयमनुचराज्ञानियन्त्रणोन्मुक्तवीरसमयसङ्गलदसह्यदुःखनिभृतैयूंथपतिभिरार्येण च सपक्षपातवाष्पेण वीक्ष्यमाणः "स्वद्रोहशपथयन्त्रितसशोकविभीषणेन याच्यमानशरीरसौष्ठवः प्रयत्न16 निरुद्धनिष्ठुरप्रहारमर्मछेदवेदनावेगः परिष्वङ्गव्याजविधूतसुपीव सविमर्षसंरम्भं सम्प्रहारमनु° I, w, ' हादपथा" for °हाच्छपथा• Se only SC, I सविसर्पसंरभं प्रहारमनु Bo सवि- यदय for तदय W only, wanting E मर्श ससंरम्भं समाहारं समनु E सविष- " णामुक्त for णोमुक्त Se only, संरम्भं प्रहारमनु° Ma wanting E 10 सत्य for °सह्य Md only 'ममा० for मया E only. 1 पात. w पातं cett ३ रोपयितव्यं Md रोपितं corr. to | 12 वीक्ष० for वीक्ष्य E only •रोपितव्यं w 'रोपितव्यं cetta 13 स्खद्रोहणपथ° E, I, सद्धोरशपथ. • वालीवधाय for वालिकाय E only. | Bo स्वद्रोहशपथ cett. "गिरिगहरेभ्यः पतन्मही• for गिरि- 4 शोक for "सशोक Md only मही• Md only 15 "निष्ठुर° om Bo only o omfa for offto Md only | 18 oynto for ofa yao Md only L2
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy