SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 146 ACT V 52-54 लक्ष्म । 'आर्य यथाह महाभागः । स्वजातिसमयव्यवस्थिता युद्धधर्मा इति ॥ वालिरामौ । अन्योन्यमुद्दिश्य । कामं त्वया सह श्लाघ्यो वीरगोष्ठीमहोत्सवः । किन्विदानीमतिक्रान्ते त्वय्यवीरा वसुन्धरा ॥५२॥ परिक्रम्य निष्क्रान्तौ ॥ लक्ष्म । कथमास्फालिने धनुषि कुपितः साङ्कन्दनिः । तथा हि। गर्जपर्जन्यघोरस्तनितमविरतारम्भगम्भीरमन्त - गुञ्जन गुञ्जाभजृम्भाविवृतः खविशविश्वदिक्चक्रवालः। 10 संरम्भोतम्भतुङ्गस्थित वितततडिपिङ्गलाङ्गलकेतु यस्तं विस्तार्य दपीदपिहितगगनोत्सङ्गमङ्गं धुनोति ॥५३॥ नेपथ्थे। विभीषण विभीषण । आर्यस्य वालिन इव ध्वनिरेष नूनं । तस्यैव नूतनधनस्तनितप्रचण्डः । मौवीरवश्च कुत एष भयानकः स्याद् व्यापारितं किमु हरेण धनुः पिनाकम् ॥५४॥ लक्ष्म । आर्ये अयं नु कः ॥ 15 1 आह for आर्य Bo only ___ मन्तङ्गजा. se °मन्तगुजा. Bo २ स्वजाति° repeated Bo only. मन्तगुंजा I, E, W, Ia, Md 3 °समा for °धी E only विभीषणः Ma विभीष विभी4 nafarra for ofrecerata E only 2 Iy, Bo, W, Sc, Iz 'लितः। धनुषि ममार्ये कुपितः Bo only | 'तु II, Bo नु cett.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy