SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 145 ACT V 48-51 145 स्वान्येव पूर्वाणि परैश्चरित्रै ___ोऽत्यद्भुतैरप्रतिमोऽतिशेते ॥४॥ प्रकाशम्। राम आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा' ___ वैतृष्ण्यं तु ममापि सम्प्रति कुतस्त्वद्दर्शने चक्षुषः । त्वत्साङ्गत्यसुखस्य नास्मि विषयस्तकिं वृथा व्याहृते रस्मिन्विश्रुतजामदग्न्यदमने पाणौ धनुर्जुम्मताम् ॥४९॥ 5 रामः। दिष्ट्या यदद्य दृष्टस्त्वं सत्यमेतञ्च युज्यते । किन्वशस्त्रेषु युष्मासु कथं रामोऽस्तु सायुधः ॥५०॥ वाली। विहस्य। भो महाक्षत्रिय । किमित्यनंनुकम्पनीयानवमस्माननुकम्पसे। ज्ञाता एव वयं जगत्सु चरितैर्वाग्भिः किमाख्यायते __संयत्तो भव सत्यमस्ति भवतः सत्यं मनुथो भवान् । शस्त्रैरव्यवधीयमानविजयाः प्रायो वयं तेषु चेद् याहस्ते सुखमास्त्र सन्ति गिरयो यैर्वानराः शस्त्रिणः 15 ॥५१॥ तदितः स्थलीमधितिष्ठावः ॥ 1 वा om E only * वैतृप्त्यं E वैतान्यं Bo वैतृष्ण्यं I, W, Sc, Ip, Md. ३ नास्ति w, Se only. 33 हावने Bo विजये Md दमने I. E, W, Sc, I, * जृम्भते Md only 2789 त्यनु° for °त्यननु Bo only 'न्यानस्माननुE ग्यानमानप्येवमनु Md ज्यानप्येवममाननु° cett. सम्पत्तो Bo सम्पन्नो : संयत्तो cett भव सत्यमस्ति om I, only ' शस्त्रैः स्वैः रूपधीय E only. __10 माश्वसन्ति W only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy