SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ACT V 46-47 एतस्मिनुचितं न नाम विहितं वाचापि नोक्तं " प्रियं धिक पापेन मया रिपाविव कथं बद्धो 'वधायोद्यमः ॥ ४६॥ 3 कथितं च सम्प्रत्येव मे चारकैः । विभीषणेन सुग्रीवस्याप्यनाख्याय रामान्तिकं श्रमणा' प्रेषिता । प्रतिपन्नलङ्काधिपत्यश्च तस्य' दाशरथि मतङ्गाश्रमोपकण्ठे वर्तत इति । भवत्त्ववतरामि । तथा नाटयति । कः कोऽच भोः । विजितपरशुरामं सत्यधर्माभिरामं गुणनिधिमभिरामं द्रष्टुमभ्यागतोऽस्मि । भवति च फलवत्ता चक्षुषस्तत्र दृष्टे भवति च रमणीयो दर्पकण्डूनिकाषः ॥ ४७ ॥ रामः । वत्स सौमित्रे | मामिहस्थमावेदय महाभागाय ॥ लक्ष्म' । उपसृत्य । अयमार्यस्तिष्ठति । तदुपसर्पतु महाभागः ॥ वाली । अपि त्वं 'पुनरसौ लक्ष्मणः ॥ 144 10 15 लक्ष्म'। अथ किम् ॥ 10 वाली । स्वगतम् । स एष रामश्चरिताभिरामो धर्मैकैवीरः पुरुषप्रकाण्डः । 1 पि नोक्त... द्यमः has been supplied by rev, Cu 18 नावेदितं fo1 नोक्तं प्रियं Mt, Mg only * रिपुर्योऽधमः for वधायोद्यम: Ma Mt, Mg only 8 End here-Cu, Mt, Mg Appendix A 4 • त्येव मे W, Sc, Md • त्येवमेव I, Bo, Ig For K see "त्येव E 5 उपसर्पतः ॥ श्रमणा Bo, W, Sc, E श्रवणा I1. तस्य om. Bo only. [I2, Md. 7 फण० Sc फण corr to फल W फल० cett. 8 • कषाय: for निकाष: E only. 6 ' असौ only for पुनरसौ E only 10 वाली om. I only 11 वीर for वीरः E only. 12 पुरुषः for पुरुष Bo only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy