SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 5 ACT V 45 ततः प्रविशति वाली ॥ लोकालोकालवालस्खलनपरिवहत्सप्तमाम्भोधिपूरं वाली । विचिष्यत्पर्व कल्पचिभुवनमखिलोत्खातपातालमूलम् । पर्यस्तादित्यचन्द्रस्तबकमवपतद्भूरिताराप्रसूनं ब्रह्मस्तचं 'धुनीयामिह हि मम विधावस्ति तीव्रो विषादः ॥ ४५॥ एवं नामयुक्तमनुरुध्यमानाः पुमांसो महत्ययुक्त गहरे पात्यन्ते । यदनेन माल्यवता पौलस्त्य मैचीदिवसमनुस्मार्य तत्रभवतो रघु10 ध्वजस्य निधने नियुक्तोऽस्मि । अहो यहः । प्रातरारभ्य मामनुart faoकन्धायां प्रस्थाप्य सम्प्रति निवृत्तः । कष्टं " भोः कष्टम् । दौराग्यादरिभिर्निजार्जवशुचौ मायाविभिर्वञ्चिते धर्मात्मन्यतिथौ निजनपि जगत्पूज्ये गृहानागते । 1 9 • लसत् for •वहत् all but K, Mt, 3 Mg only * तमाम्भोधिपूरं by rev. along margin, Cu. पूर्व ●त्पर्व cett 4 •धारा° Cu • ताप Sc •तात्पत् 5 Ig °तारा cott. 5 corr to • पर्व • W लुनीo cott. 6 धुनी० K, Cu ( prob corr fr लुनी०) ●त्पद्म• E नामायुक्तः I नाम युक्त E, Ia, Md नाम युक्तमनुक्त° W, Sc नामायुक्तमुक्त° K. for f Mt only. 7 विवस्ति for विधावस्ति by rev, Cu 8 नाम मुमुक्त Ou नामयुक्तमुक्त Bo तावदनुयुक्त Mt ● मुक्त for °युक्त° Cu only 10 faut for To Mt, Mg only. 11 दि of दिवस effaced with paint and प्रतिश्रवमo along originally vacant space by rev, Cu प्रतिश्रम K • दिवसम cett 143 Cu 11* नुस्मार्य तत्रभवतो also by rev न्धायाः F, W, Sc, Ig बन्धायां cott. 13 भोः कष्टं भो Cu कथं भोः कष्टं E 12 भोः कष्टं K कष्टं भोः कष्टं cett. 14 Originally a short vacant space for दौरात्म्य विभि shows the omission · supplied by rev, Cu 15 निरागसि Mt, Mg 16 CIDIC cett. महाना° for गृहाना° Md only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy