SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 142 ACT V 43-44 नेपथ्ये । मातामह निवर्तस्व निवर्तस्व । त्वन्नियोगादयुक्तोऽपि वधः साधोः करिष्यते । पूज्योऽसि ननु मित्रस्य यो गुरुगुरुरेव सः ॥४३॥ लक्ष्म । आर्ये कोऽयम् ॥ ___5 श्रम । देव पश्य पश्य । बिभ्राणश्चारु चामीकरकमलमयं दाम दतं मघोना पिङ्गेनाङ्गेन सन्ध्याच्छुरित इव महानखुवाहस्तंडित्वान। उत्पाताविद्धमूर्तेर्दधदुपरि गिरेगैरिकाङ्गस्य लक्ष्मीमन्तः सीमन्तरेखामिव वियति जवादिन्द्रसूनुस्तनोति ॥४४॥ लक्ष्म । आर्य आर्य दिष्ट्या प्राप्तः स वीरगोष्ठीविनोददानप्रियसुहृन्माघेवतः ॥ रामः। खगतम्। महावीरः सः॥ 1 पितामहर for मातामह Mt only. | 10 °मूर्ति for "मूर्ते I, only. निवर्तस्व Cu, E, W, Sc निवर्तस्वर 1 °कांवस्य K °काङ्कस्य Mg °काङ्गस्य cett निर्वगा• for "नियोगा Se only. " जयति for वियति Mt only. 33 °दमुक्तो. K °दमुक्तो corr. to ___13 लक्ष्मण by rev along margin, Cu. दनुक्तो• 0u °दयुक्तो° cetta ___ दृष्ट्या for दिया W only. * पूज्योऽसि I, Mt पूज्येऽपि coir. to 15 स by rev , Cu. पूज्योऽपि 0u पूज्यस्त्वं Mg पूज्योऽपि | ___16 गोसावनोददान K, E गोष्ठीcett. दान° in text and विनोद by rev. along " गुरुच corr to °गुरुरव Cu only | margin, Cu o जान cett. o que corr to ope by rov., Cu. _18 प्रियः for प्रिय W only 7 विधाणं चा° 0u विभीषणश्चा• B | 1 ज्यघवतः 0u (corr fr. माधवतः) विधाणचा• cetta w मायवतः Md, Mt, Mg न्याघवतः पि गगनेन for पिङ्गेनाङ्गेन E only_ cett. "डिखात् K, Se टिखात् I, टि-| ..18 स्वगतम् om. Mt only. खान Mt, Mg "डिलान cett.. 19 °वीररसः for °वीरः सः E only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy