SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ACT V 26 म। एतान्यत्तिसम्भ्रान्तविविधमृगयूथान्युन्मत्त चण्डश्वापदकुलाक्रान्तविकटगिरिगहराण्यरण्यानि दक्षिणां दिशमभिवर्तन्ते । "तदेभिरेव पथिभिर्भवावः ॥ 6 रामः । 'अदृष्टपूर्वाः खल्वमी जनस्थानविभागाः ॥ लक्ष्म' । ननु तदैव' तातमारुणिं गृधराजमप्रिंसात्कृत्य निर्गर्तयोः पञ्चवट्याश्रमादावयोः कोऽपि कालो " वर्तते " यती दूरविच्छिबाः सम्प्रति जनस्थानसीमानः । यथा चैतान्ययतः प्रतिर्भीयजननान्यरण्यानि तथा " नूनमसौ जनस्थानपश्चिमः कुञ्जवान" नाम भवेत् दनुकबन्धाधिष्ठितो दण्डकारण्यविभागः ॥ 18 130 5 10 2 रामः । द्रष्टव्य एव स दुरात्मा कान्तारमण्डूकः ॥ नेपथ्ये । कः कोऽत्र भोः । " परिचायतामनेन" राक्षसकबन्धेनानुकृष्यमाणामरण्ये" स्त्रियम् । 1 एतान्येव हि W, Sc एतान्यति all cett 2 तदेव for तदेभिरेव So only. 3 भाव: Bo • र्विभावयाम: Mt र्भ वाव: cett एतान्यहि Ig | So Cu 4 वत्स add. Mt only. 5 अदृष्टः पूर्व: Bo अदृष्टपूर्व: cett ०भाग: E, only अदृष्टः पूर्वः E 7 तदेव E तथैव Mt तदैव cett 8 तातमारुणीं w मारितं Mt मारुणिं cett 9 तात यदा for यतो W, Sc, Ig only 13 • भयजनानन्य° Bo, Ig •भयजनान्य० •भयजन्यान्य° corr. to भयजनमान्य० •भयजनानन्य° corr. to भयजननान्य० •भयजननान्य° cett W 14 नियतमo for नूनम० Mg only. 15 . जनस्थान om Mg only 17 18 पश्चिमतः for ° पश्चिम: Mg only. कुञ्जर° for कुञ्ज • Mt, Mg only •वान्न भव E वान्नाम (om. भवेत् ) Cu •वान् नाम only, cett. दनुज for दनु° E only. TTH: om Mt only. One more परित्रायतां added by all 18 K 19 21 •मात्मसा° for ● मनिसा ° Bo only. 10 निर्यातयो: Md, Mg only " कालोऽतिवर्तते Sc कालो निवर्तते Ww कालो वर्तते cett. 12 20 but Cu, K 22 •वान्न भव corr to •वान् नाम भवेत् 24 दुरात्मना added by all but K बुरा त्मना added by rev along margin, Cu 28 • नानुकृष्यo Cu, K • नाकष्य • cett ● स्त्रियं Md Mt, Mg only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy