SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 181 5 ACT V 27-29 अहं हि श्रमणा' नाम सिद्धा' शबरतापसी। मतङ्गाश्रमवास्तव्या रामान्वेषिण्युपांगता ॥२७॥ रामः। वत्स लक्ष्मण गच्छ ॥ 'लक्ष्म । एष गतोऽस्मि ॥ इति निक्रान्तः॥ रामः। प्रिये हा हा' क्कासि प्रकिर मधुरां वाचमथवा पराभूतैरित्थं विलपनविनोदोऽप्यसुलभः । अनिन्द्यः पौलस्त्यो व्रजतु परिवादो मयि पुनर् __ 'यतो "रूढे वैरे बहुगुणमनेन प्रतिकृतम् ॥२८॥ ततः प्रविशति लक्ष्मणः श्रमणा च ॥ लक्ष्म। तत् क्रूरदन्तकरपत्रनिकृत्तसत्व ___ सातनिःसरदसूक्लुतकूर्चगुच्छम् । वक्तं वपुश्च विकृताकृति दीर्घबाहो रार्येण राक्षसकुतूहलिना न दृष्टम् ॥२९॥ आर्ये श्रमणे" । अयमार्यः ॥ 10 15 - 1 इयं for अहं E only. | 10 रूढं वैरं K रूढे वैरं corr. to रूढे 'श्रमणा all. वैरे 0u रूढे वैरे cett. 3 सिद्धशबर° E only. 11 प्रतिकृतं K, Md, Mt, Mg प्रविशतं +पागतं Cu, Bo पगता w पागता | cett. ___12 श्रवणा K, Md, Mt श्रमणा cett. गच्छK, E गच्छ corr. to गच्छ | __13 सम्पातितपरद° for सङ्घातनिःसरद. गच्छ२ cett. Mg only. " खत्म।... श्रमणा च (1 ro below) ___14 दस्त ° Bo दसक्सत° corr to om. Mt only. °दस्प त° Cu °दरलत.I, दसक्नुत हा देवि प्रक्षतिमधुरां for हा क्वासि cett प्रकिर मधुरां Mg only. 15 °कृत for °कृति W only ७ भजतु E only. 18 श्रमणे all. 9 urat for erat w, Sc only. 17 opeft: for oftef: Bo only. K2
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy