SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 129 ACT V 25-26 'लक्ष्म । अथ किम् ॥ रामः। किं हि नामैतत् करिष्यते यदेतावतः परिभवांतिप्रसङ्गस्य तुल्यं स्यात् । प्रागेव राक्षसवधाय मतिः स्थिता मे ___ वध्या हि ते बहुभिरेव यतो निमित्तैः । तन्मात्रके विह "कृतेऽपि कुतः शमो मे कृत्यं कुलस्य कदनात् परतश्च नान्यत् ॥२५॥ "तथापि वास। प्रचण्डपरिपिण्डितः स्तिमितवृत्तिरन्तर्मुखें पिबन्निव मुहुर्मुहुर्झटिति मन्युरुच्चै लन् । शिखाभिरिव निश्चरन्ननुपलब्धदाह्यान्तरः पयोधिमिव वाडवो दहति मामतस्त्रायताम् ॥२६॥ 1 For this speech and the next read as | 'ततो for यतो E only follows लक्ष्म । अथ किम् । रामः । किं विह du, Bo, So, I, विह corr to हि &c. Mg रामः । अथ किम् । किं हि विह w विह cett. &c_E, Mt_Orig. लक्ष्म । अथ किम् । 'हते for कृते Md, Mt, Mg only रामः।कि हि &c corr by rev to लक्ष्म। कृतः fon कुतः Mt only अतस्तस्मिन् दुरात्मनि सर्वप्रकारण वैरा-1 " समा मे corr to शमो मे cu समाप्तं नृण्यमुपगच्छावः । अथे किम् । रामः । कि | K शमो मे cett हि &c Cu लक्ष्म । अतश्च (आतश्च Bo, | 10 शमनात् Me only अतश्च K, w, Sc, MA) तस्मिन् दुरात्मनि | 11 परश्च E only सर्वप्रकारेण वैरानृण्यमुपगच्छावः । रामः । 12 तथा हि for तथापि Mt only अथ कि । किं हि &c Bo, W, Sc, K, Ma 13 पिण्डितः E, K, I पण्डित° Md लक्ष्म । अतश्च (आतश्च I) तस्मिन दुरात्मनि तस्मिन दरामनि पिण्डित° cett (+ Mt, Mg). सर्वप्रकारेण वैरानृण्यमुपगच्छावः। रामः। 14 र्मुखं Cu, K wanting Bo र्मुखः अथ कि। राम । कि हि &c II, I 18 निश्चल° Mt only. [all cett नाम तत् for नामैतत् Bo only 18 °नुपमलब्ध w °नूपलभ्य° Cu °नु३ भवातिशम° Mt भवस्तप्र. I | पच्च° I, नुपलभ्य Mt नुपलब्ध• all भवातिप्र. cett 17 °वाह्याfor °दाह्या E only. [cett + सङ्ग. corr. to °सङ्गस्थ by rev , Cu | 13 मामित° fon मामत K only. 2789
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy